Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
1. Suddhika Vagga

Sutta 3

Dutiya Sota Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[193]

[1][pts][than] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||

Imāni kho bhikkhave, pañca indriyānī.|| ||

Yato kho bhikkhave, ariya-sāvako imesaṇ pañcannaṁ indriyānaṁ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
[194] nissaraṇañ ca||
yathā-bhūtaṁ pajānāti||
ayaṁ vuccati bhikkhave,||
ariya-sāvako Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo" ti.|| ||


Contact:
E-mail
Copyright Statement