Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
1. Suddhika Vagga
Sutta 3
Dutiya Sota Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||
Imāni kho bhikkhave, pañca indriyānī.|| ||
Yato kho bhikkhave, ariya-sāvako imesaṇ pañcannaṁ indriyānaṁ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
[194] nissaraṇañ ca||
yathā-bhūtaṁ pajānāti||
ayaṁ vuccati bhikkhave,||
ariya-sāvako Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo" ti.|| ||