Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
1. Suddhika Vagga

Sutta 8

Daṭṭhabba Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[196]

[1][pts][olds][than] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||

 

§

 

Kattha ca bhikkhave, saddh'indriyaṁ daṭṭhabbaṁ?|| ||

Catusu sot'āpatti-aṅgesu.|| ||

Ettha saddh'indriyaṁ daṭṭhabbaṁ.|| ||

Kattha ca bhikkhave, viriy'indriyaṁ daṭṭhabbaṁ?|| ||

Catusu samma-p-padhānesu.|| ||

Ettha viriy'indriyaṁ daṭṭhabbaṁ.|| ||

Kattha ca bhikkhave, sat'indriyaṁ daṭṭhabbaṁ?|| ||

Catusu sati-paṭṭhānesu.|| ||

Ettha sat'indriyaṁ daṭṭhabbaṁ.|| ||

Kattha ca bhikkhave, samādh'indriyaṁ daṭṭhabbaṁ?|| ||

Catusu jhānesu.|| ||

Ettha samādh'indriyaṁ daṭṭhabbaṁ.|| ||

Kattha ca bhikkhave, paññ'indriyaṁ daṭṭhabbaṁ?

Catusu ariya-saccesu.|| ||

Ettha paññ'indriyaṁ daṭṭhabbaṁ.|| ||

Imāni kho bhikkhave, pañc'indriyānī" ti.|| ||


Contact:
E-mail
Copyright Statement