Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
1. Suddhika Vagga
Sutta 8
Daṭṭhabba Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||
§
Kattha ca bhikkhave, saddh'indriyaṁ daṭṭhabbaṁ?|| ||
Catusu sot'āpatti-aṅgesu.|| ||
Ettha saddh'indriyaṁ daṭṭhabbaṁ.|| ||
Kattha ca bhikkhave, viriy'indriyaṁ daṭṭhabbaṁ?|| ||
Catusu samma-p-padhānesu.|| ||
Ettha viriy'indriyaṁ daṭṭhabbaṁ.|| ||
■
Kattha ca bhikkhave, sat'indriyaṁ daṭṭhabbaṁ?|| ||
Catusu sati-paṭṭhānesu.|| ||
Ettha sat'indriyaṁ daṭṭhabbaṁ.|| ||
■
Kattha ca bhikkhave, samādh'indriyaṁ daṭṭhabbaṁ?|| ||
Catusu jhānesu.|| ||
Ettha samādh'indriyaṁ daṭṭhabbaṁ.|| ||
■
Kattha ca bhikkhave, paññ'indriyaṁ daṭṭhabbaṁ?
Catusu ariya-saccesu.|| ||
Ettha paññ'indriyaṁ daṭṭhabbaṁ.|| ||
Imāni kho bhikkhave, pañc'indriyānī" ti.|| ||