Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
2. Mudatara Vagga
Sutta 11
Paṭilābho Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||
§
Katamañ ca bhikkhave, saddh'indriyaṁ?|| ||
Idha bhikkhave, ariya-sāvako saddho hoti, sadda-hati Tathāgatassa bodhiṁ:|| ||
"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā" ti.|| ||
Idaṁ vuccati bhikkhave, saddh'indriyaṁ.|| ||
■
Katamañ ca bhikkhave viriy'indriyaṁ?|| ||
Yaṁ kho bhikkhave, cattāro samma-p-padhāne ārabbha viriyaṁ paṭilabhati.|| ||
Idaṁ vuccati bhikkhave, viriy'indriyaṁ.|| ||
■
[200] Katamañ ca bhikkhave, sat'indriyaṁ?|| ||
Yaṁ kho bhikkhave cattāro sati-paṭṭhāne ārabbha satiṁ paṭilabhati.|| ||
Idaṁ vuccati bhikkhave, sat'indriyaṁ.|| ||
■
Katamañ ca bhikkhave, samādh'indriyaṁ?|| ||
Idha bhikkhave, ariya-sāvako vossagg'ārammaṇaṁ karitvā labhati samādhiṁ,||
labhati cittassa ek'aggataṁ.|| ||
Idaṁ vuccati bhikkhave samādh'indriyaṁ.|| ||
■
Katamañ ca bhikkhave paññ'indriyaṁ?|| ||
Idha bhikkhave, ariya-sāvako paññavā hoti uday'attha-gāminiyā paññāya samannāgato, ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||
Idaṁ vuccati bhikkhave paññ'indriyaṁ.|| ||
Imāni kho bhikkhave, pañc'indriyānī" ti.|| ||