Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
2. Mudatara Vagga

Sutta 11

Paṭilābho Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[199]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||

 

§

 

Katamañ ca bhikkhave, saddh'indriyaṁ?|| ||

Idha bhikkhave, ariya-sāvako saddho hoti, sadda-hati Tathāgatassa bodhiṁ:|| ||

"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā" ti.|| ||

Idaṁ vuccati bhikkhave, saddh'indriyaṁ.|| ||

Katamañ ca bhikkhave viriy'indriyaṁ?|| ||

Yaṁ kho bhikkhave, cattāro samma-p-padhāne ārabbha viriyaṁ paṭilabhati.|| ||

Idaṁ vuccati bhikkhave, viriy'indriyaṁ.|| ||

[200] Katamañ ca bhikkhave, sat'indriyaṁ?|| ||

Yaṁ kho bhikkhave cattāro sati-paṭṭhāne ārabbha satiṁ paṭilabhati.|| ||

Idaṁ vuccati bhikkhave, sat'indriyaṁ.|| ||

Katamañ ca bhikkhave, samādh'indriyaṁ?|| ||

Idha bhikkhave, ariya-sāvako vossagg'ārammaṇaṁ karitvā labhati samādhiṁ,||
labhati cittassa ek'aggataṁ.|| ||

Idaṁ vuccati bhikkhave samādh'indriyaṁ.|| ||

Katamañ ca bhikkhave paññ'indriyaṁ?|| ||

Idha bhikkhave, ariya-sāvako paññavā hoti uday'attha-gāminiyā paññāya samannāgato, ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Idaṁ vuccati bhikkhave paññ'indriyaṁ.|| ||

Imāni kho bhikkhave, pañc'indriyānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement