Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
2. Mudatara Vagga

Sutta 13

Dutiya Saṅkhitta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[200]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||

Imāni kho bhikkhave, pañc'indriyāni.|| ||

 

§

 

Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti.|| ||

Tato mudutarehi Anāgāmī hoti.|| ||

Tato mudutarehi Sakad'āgāmī hoti.|| ||

Tato mudutarehi Sotāpanno hoti.|| ||

Tato mudutarehi dhamm'ānusārī hoti.|| ||

Tato mudutarehi sadadhānusārī hotī|| ||

Iti kho bhikkhave,||
indriya-vematattā hoti,||
phala-vematattā hoti,||
bala-vematattā hoti,||
puggala-vematattā hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement