Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
2. Mudatara Vagga
Sutta 13
Dutiya Saṅkhitta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||
Imāni kho bhikkhave, pañc'indriyāni.|| ||
§
Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ samattā paripūrattā arahaṁ hoti.|| ||
Tato mudutarehi Anāgāmī hoti.|| ||
Tato mudutarehi Sakad'āgāmī hoti.|| ||
Tato mudutarehi Sotāpanno hoti.|| ||
Tato mudutarehi dhamm'ānusārī hoti.|| ||
Tato mudutarehi sadadhānusārī hotī|| ||
Iti kho bhikkhave,||
indriya-vematattā hoti,||
phala-vematattā hoti,||
bala-vematattā hoti,||
puggala-vematattā hoti" ti.|| ||