Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
2. Mudatara Vagga
Sutta 15
Paṭhama Vitthāra Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||
Imāni kho bhikkhave, pañc'indriyāni.|| ||
§
Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ samattā paripūrattā arahaṃ hoti.|| ||
Tato mudutarehi antarā parinibbāyī hoti.|| ||
Tato mudutarehi upahacca parinibbāyī hoti.|| ||
Tato mudutarehi a-saṅkhāra parinibbāyī hoti.|| ||
Tato mudutarehi sa-saṅkhāra parinibbāyī hoti.|| ||
Tato mudutarehi uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||
Tato mudutarehi Sakad'āgāmī hoti.|| ||
Tato mudutarehi Sotāpanno hoti.|| ||
Tato mudutarehi dhamm'ānusārī hoti.|| ||
Tato mudutarehi saddh'ānusārī hotī" ti.|| ||