Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
3. Chaḷ-Indriya Vagga

Sutta 21

Na-b-Bhava (or Ñānavā or Puna-b-Bhava) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[203]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||

Imāni kho bhikkhave, pañc'indriyāni.|| ||

 

§

 

Yāva kīvāñcahaṁ bhikkhave, imesaṇ pañcannaṁ indriyānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na abhaññāsiṁ,||
[204] n'eva tāvāhaṁ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
anuttaraṁ sammā-sambodhiṁ||
abhisambuddho paccaññāsiṁ.|| ||

Yato ca kho'haṁ bhikkhave, imesaṇ pañcannaṁ indriyānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ abbhaññāsiṁ,||
ath'āhaṁ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
anuttaraṁ sammā-sambodhiṁ||
abhisambuddho paccaññāsiṁ.|| ||

Ñāṇañ ca pana me dassanaṁ udapādi:|| ||

'Akuppā me ceto-vimutti,||
ayam antimā jāti,||
n'atthi dāni puna-b-bhavo'" ti.|| ||

 


Contact:
E-mail
Copyright Statement