Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
3. Chaḷ-Indriya Vagga
Sutta 21
Na-b-Bhava (or Ñānavā or Puna-b-Bhava) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddh'indriyaṁ,||
viriy'indriyaṁ,||
sat'indriyaṁ,||
samādh'indriyaṁ,||
paññ'indriyaṁ.|| ||
Imāni kho bhikkhave, pañc'indriyāni.|| ||
§
Yāva kīvāñcahaṁ bhikkhave, imesaṇ pañcannaṁ indriyānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na abhaññāsiṁ,||
[204] n'eva tāvāhaṁ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
anuttaraṁ sammā-sambodhiṁ||
abhisambuddho paccaññāsiṁ.|| ||
Yato ca kho'haṁ bhikkhave, imesaṇ pañcannaṁ indriyānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ abbhaññāsiṁ,||
ath'āhaṁ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
anuttaraṁ sammā-sambodhiṁ||
abhisambuddho paccaññāsiṁ.|| ||
Ñāṇañ ca pana me dassanaṁ udapādi:|| ||
'Akuppā me ceto-vimutti,||
ayam antimā jāti,||
n'atthi dāni puna-b-bhavo'" ti.|| ||