Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
4. Sukh'Indriya (or Uppaṭi) Vagga

Sutta 36

Paṭhama Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[209]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni, bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Sukh'indriyaṃ||
dukkh'indriyaṃ||
somanass'indriyaṃ||
domanass'indriyaṃ||
upekkh'indriyaṃ.|| ||

 

§

 

Katamañ ca bhikkhave, sukh'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
kāyikaṃ sukhaṃ,||
kāyikaṃ sātaṃ||
kāya-samphassajaṃ||
sukhaṃ sātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, 'sukh'indriyaṃ'.|| ||

Katamañ ca bhikkhave, dukkh'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
kāyikaṃ dukkhaṃ,||
kāyikaṃ asātaṃ||
kāya-samphassajaṃ||
sukhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, 'dukkh'indriyaṃ'.|| ||

Katamañ ca bhikkhave, somanass'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
cetasikaṃ sukhaṃ,||
cetasikaṃ sātaṃ||
mano-samphassajaṃ||
sukhaṃ sātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, 'somanass'indriyaṃ'.|| ||

Katamañ ca bhikkhave, domanass'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
cetasikaṃ dukkhaṃ,||
cetasikaṃ asātaṃ||
mano-samphassajaṃ||
dukkhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, domanass'indriyaṃ.|| ||

Katamañ ca bhikkhave, upekkh'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
kāyikaṃ vā||
cetasikaṃ vā||
n'eva sātaṃ nāsātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, 'upekkh'indriyaṃ'.|| ||

Imāni kho bhikkhave, pañc'inidriyānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement