Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
4. Sukh'Indriya (or Uppaṭi) Vagga

Sutta 37

Dutiya Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[209]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni, bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Sukh'indriyaṃ||
dukkh'indriyaṃ||
somanass'indriyaṃ||
domanass'indriyaṃ||
upekkh'indriyaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyānī|| ||

 

§

 

[210] Katamañ ca bhikkhave, sukh'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
kāyikaṃ sukhaṃ,||
kāyikaṃ sātaṃ||
kāya-samphassajaṃ||
sukhaṃ sātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, 'sukh'indriyaṃ'.|| ||

Katamañ ca bhikkhave, dukkh'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
kāyikaṃ dukkhaṃ,||
kāyikaṃ asātaṃ||
kāya-samphassajaṃ||
sukhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, 'dukkh'indriyaṃ'.|| ||

Katamañ ca bhikkhave, somanass'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
cetasikaṃ sukhaṃ,||
cetasikaṃ sātaṃ||
mano-samphassajaṃ||
sukhaṃ sātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, 'somanass'indriyaṃ'.|| ||

Katamañ ca bhikkhave, domanass'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
cetasikaṃ dukkhaṃ,||
cetasikaṃ asātaṃ||
mano-samphassajaṃ||
dukkhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, domanass'indriyaṃ.|| ||

Katamañ ca bhikkhave, upekkh'indriyaṃ?|| ||

Yaṃ kho bhikkhave,||
kāyikaṃ vā||
cetasikaṃ vā||
n'eva sātaṃ nāsātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave, 'upekkh'indriyaṃ'.|| ||

Tatra, bhikkhave, yañ ca sukh'indriyaṃ||
yañ ca somanass'indriyaṃ||
sukhā sā vedanā daṭṭhabbā.|| ||

Yaṇ ca dukkh'indriyaṃ||
yañ ca domanass'indriyaṃ||
dukkhā sā vedanā daṭṭhabbā.|| ||

Tatra, bhikkhave, yam idaṃ upekkh'indriyaṃ||
adukkha-m-asukhā sā vedanā daṭṭhabbā.|| ||

Imāni kho bhikkhave, pañc'inidriyānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement