Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
5. Jarā Vagga

Sutta 42

Uṇṇābho Brāhmaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[217]

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Atha kho uṇṇābho brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho uṇṇābho brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Pañc'imāni bho Gotama, indriyāni||
nānā-visayāni||
nānā-gocarāni||
na aññam aññassa gocara-visayam pacc'anubhonti.|| ||

Katamāni pañca?|| ||

Cakkhu'ndriyaṁ||
sot'indriyaṁ||
ghān'indriyaṁ||
jivh'indriyaṁ||
kāy'indriyaṁ.|| ||

[218] Imesaṇ nu kho bho Gotama, pañcannaṁ indriyānaṁ||
nānā-visayānaṁ||
nānā-gocarānaṁ||
na aññam aññassa gocara-visayam pacc'anubhontānaṁ||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||

"Pañc'imāni brāhmaṇa, indriyāni||
nānā-visayāni||
nānā-gocarāni||
na aññam aññassa gocara-visayaṁ pacc'anubhonti.|| ||

Katamāni pañca?|| ||

Cakkhu'ndriyaṁ||
sot'indriyaṁ||
ghān'indriyaṁ||
jivh'indriyaṁ||
kāy'indriyaṁ.|| ||

Imesaṁ kho brāhmaṇa, pañcannaṁ indriyānaṁ||
nānā-visayānaṁ||
nānā-gocarānaṁ||
na aññam aññassa gocara-visayaṁ pacc'anubhontānaṁ||
mano paṭisaraṇaṁ||
mano ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti.|| ||

"Manassa pana bho Gotama||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||

"Manassa kho brāhmaṇa,||
sati paṭisaraṇan||
sati ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti.|| ||

"Satiyā pana bho Gotama,||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||

"Satiyā kho brāhmaṇa,||
vimutti paṭisaraṇan||
vimutti ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti.|| ||

"Vimuttiyā pana bho Gotama||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||

"Vimuttiyā kho brāhmaṇa,||
Nibbānaṁ paṭisaraṇan||
Nibbānaṁ ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti.|| ||

"Nibbānassa pana bho Gotama,||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||

"Accasarā brāhmaṇa, pañhaṁ.|| ||

Nāsakkhi pañhassa pariyan taṁ gahetuṁ.

Nibbān'ogadhaṁ hi brāhmaṇa Brahma-cariyaṁ vussati||
Nibbāna-parāyaṇaṁ||
Nibbāna-pariyosānan" ti.|| ||

Atha kho Uṇṇābho brāhmaṇo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkami.|| ||

Atha kho Bhagavā acira-pakkante Uṇṇābhe brāhmaṇe bhikkhu āmantesi:|| ||

"Seyyathā pi bhikkhave, kūṭāgāre vā||
kūṭā-gāra-sālāyaṁ vā||
pācīnavātapānā suriye uggacchante||
vātapānena rasmiyo pavisitvā kāya pati-ṭ-ṭhitā" ti?|| ||

"Pacchimāya bhante bhittiyan" ti.|| ||

[219] "Evam eva kho, bhikkhave, Uṇṇābhassa brāhmaṇassa Tathāgate saddhā niviṭṭhā,||
mūlajātā||
pati-ṭ-ṭhitā||
daḷhā||
asaṁhāriyā samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
Brahmuṇā vā||
kenaci vā lokasmiṁ.|| ||

Imamhi ce bhikkhave, samaye Uṇṇābho brāhmaṇo kālaṁ kareyya,||
n'atthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto||
Uṇṇābho brāhmaṇo puna imaṁ lokaṁ āgaccheyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement