Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
5. Jarā Vagga
Sutta 42
Uṇṇābho Brāhmaṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāra-mātu pāsāde.|| ||
Atha kho uṇṇābho brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho uṇṇābho brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Pañc'imāni bho Gotama, indriyāni||
nānā-visayāni||
nānā-gocarāni||
na aññam aññassa gocara-visayam pacc'anubhonti.|| ||
Katamāni pañca?|| ||
Cakkhu'ndriyaṁ||
sot'indriyaṁ||
ghān'indriyaṁ||
jivh'indriyaṁ||
kāy'indriyaṁ.|| ||
[218] Imesaṇ nu kho bho Gotama, pañcannaṁ indriyānaṁ||
nānā-visayānaṁ||
nānā-gocarānaṁ||
na aññam aññassa gocara-visayam pacc'anubhontānaṁ||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||
■
"Pañc'imāni brāhmaṇa, indriyāni||
nānā-visayāni||
nānā-gocarāni||
na aññam aññassa gocara-visayaṁ pacc'anubhonti.|| ||
Katamāni pañca?|| ||
Cakkhu'ndriyaṁ||
sot'indriyaṁ||
ghān'indriyaṁ||
jivh'indriyaṁ||
kāy'indriyaṁ.|| ||
Imesaṁ kho brāhmaṇa, pañcannaṁ indriyānaṁ||
nānā-visayānaṁ||
nānā-gocarānaṁ||
na aññam aññassa gocara-visayaṁ pacc'anubhontānaṁ||
mano paṭisaraṇaṁ||
mano ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti.|| ||
■
"Manassa pana bho Gotama||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||
"Manassa kho brāhmaṇa,||
sati paṭisaraṇan||
sati ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti.|| ||
■
"Satiyā pana bho Gotama,||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||
"Satiyā kho brāhmaṇa,||
vimutti paṭisaraṇan||
vimutti ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti.|| ||
■
"Vimuttiyā pana bho Gotama||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||
"Vimuttiyā kho brāhmaṇa,||
Nibbānaṁ paṭisaraṇan||
Nibbānaṁ ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti.|| ||
■
"Nibbānassa pana bho Gotama,||
kiṁ paṭisaraṇaṁ||
ko ca nesaṇ gocara-visayaṁ pacc'anubhotī" ti?|| ||
"Accasarā brāhmaṇa, pañhaṁ.|| ||
Nāsakkhi pañhassa pariyan taṁ gahetuṁ.
Nibbān'ogadhaṁ hi brāhmaṇa Brahma-cariyaṁ vussati||
Nibbāna-parāyaṇaṁ||
Nibbāna-pariyosānan" ti.|| ||
■
Atha kho Uṇṇābho brāhmaṇo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkami.|| ||
Atha kho Bhagavā acira-pakkante Uṇṇābhe brāhmaṇe bhikkhu āmantesi:|| ||
"Seyyathā pi bhikkhave, kūṭāgāre vā||
kūṭā-gāra-sālāyaṁ vā||
pācīnavātapānā suriye uggacchante||
vātapānena rasmiyo pavisitvā kāya pati-ṭ-ṭhitā" ti?|| ||
"Pacchimāya bhante bhittiyan" ti.|| ||
[219] "Evam eva kho, bhikkhave, Uṇṇābhassa brāhmaṇassa Tathāgate saddhā niviṭṭhā,||
mūlajātā||
pati-ṭ-ṭhitā||
daḷhā||
asaṁhāriyā samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
Brahmuṇā vā||
kenaci vā lokasmiṁ.|| ||
Imamhi ce bhikkhave, samaye Uṇṇābho brāhmaṇo kālaṁ kareyya,||
n'atthi taṁ saṁyojanaṁ yena saṁyojanena saṁyutto||
Uṇṇābho brāhmaṇo puna imaṁ lokaṁ āgaccheyyā" ti.|| ||