Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
5. Jarā Vagga
Sutta 43
Sāketa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sākete viharati Añjanavane Migadāye.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Atthi nu kho bhikkhave pariyāyo||
yaṁ pariyāyaṁ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī" ti?|| ||
"Bhagavaṁ-mūlakā no bhante, dhammā,||
Bhagavaṁ-nettikā||
Bhagavaṁ-paṭisaraṇā.|| ||
Sādhu vata bhante,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho.|| ||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Atthi bhikkhave pariyāyo||
yaṁ pariyāyaṁ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī.|| ||
Katamo ca bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī?|| ||
Yaṁ bhikkhave, saddh'indriyaṁ taṁ saddhā-balaṁ,||
yaṁ saddhā-balaṁ taṁ saddh'indriyaṁ.|| ||
Yaṁ viriy'indriyaṁ taṁ viriya-balaṁ,||
yaṁ viriya-balaṁ taṁ viriy'indriyaṁ.|| ||
Yaṁ sat'indriyaṁ taṁ sati-balaṁ,||
yaṁ sati-balaṁ taṁ sat'indriyaṁ.|| ||
Yaṁ samādh'indriyaṁ taṁ samādhi-balaṁ,||
yaṁ samādhi-balaṁ samādh'indriyaṁ.|| ||
Yaṁ paññ'indriyaṁ taṁ paññā-balaṁ,||
yaṁ paññā-balaṁ taṁ paññ'indriyaṁ.
■
Seyyathā pi, bhikkhave, nadī pācīna-ninnā||
pācinapoṇā||
pācīna-pabbhārā.|| ||
Tassā majjhe dīpo.|| ||
Atthi bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma tassā nadiyā eko soto tv'eva saṅkhyaṁ gacchati.|| ||
Atthi pana bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma tassā nadiyā dve sotāni tv'eva saṅkhyaṁ gacchanti.|| ||
[220] Katamo ca bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma tassā nadiyā eko soto tv'eva saṅkhyaṁ gacchati?|| ||
Yaṁ bhikkhave, tassa dīpassa puratthimante udakaṁ||
yañ ca pacchimante udakaṁ,||
ayaṁ kho bhikkhave pariyāyo||
yaṁ pariyāyaṁ āgamma tassa nadiyā eko soto tv'eva saṅkhyaṁ gacchati.|| ||
Katamo ca bhikkhave, pariyāyo yaṁ||
pariyāyaṁ āgamma tassā nadiyā dve sotāni tv'eva saṅkhyaṁ gacchanti?|| ||
Yaṁ bhikkhave, tassa dīpassa uttarante udakaṁ||
yañ ca dakkhiṇante udakaṁ,||
ayaṁ kho bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma tassā nadiyā dve sotāni tv'eva saṅkhaṁ gacchanti.|| ||
■
Evam eva kho bhikkhave,||
yaṁ saddh'indriyaṁ taṁ saddhā-balaṁ,||
yaṁ saddhā-balaṁ taṁ saddh'indriyaṁ;|| ||
yaṁ viriy'indriyaṁ taṁ viriya-balaṁ,||
yaṁ viriya-balaṁ taṁ viriy'indriyaṁ;|| ||
yaṁ sat'indriyaṁ taṁ sati-balaṁ,||
yaṁ sati-balaṁ taṁ sat'indriyaṁ;|| ||
yaṁ samādh'indriyaṁ taṁ samādhi-balaṁ,||
yaṁ samādhi-balaṁ samādh'indriyaṁ;|| ||
yaṁ paññ'indriyaṁ taṁ paññā-balaṁ,||
yaṁ paññā-balaṁ taṁ paññ'indriyaṁ.|| ||
Pañcannaṁ bhikkhave, indriyānaṁ bhāvitattā||
bahulī-katattā||
bhikkhu āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||