Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
5. Jarā Vagga

Sutta 43

Sāketa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sākete viharati Añjanavane Migadāye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Atthi nu kho bhikkhave pariyāyo||
yaṁ pariyāyaṁ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī" ti?|| ||

"Bhagavaṁ-mūlakā no bhante, dhammā,||
Bhagavaṁ-nettikā||
Bhagavaṁ-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Atthi bhikkhave pariyāyo||
yaṁ pariyāyaṁ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī.|| ||

Katamo ca bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma yāni pañc'indriyāni||
tāni pañca balāni honti,||
yāni pañca balāni||
tāni pañc'inidriyāni hontī?|| ||

Yaṁ bhikkhave, saddh'indriyaṁ taṁ saddhā-balaṁ,||
yaṁ saddhā-balaṁ taṁ saddh'indriyaṁ.|| ||

Yaṁ viriy'indriyaṁ taṁ viriya-balaṁ,||
yaṁ viriya-balaṁ taṁ viriy'indriyaṁ.|| ||

Yaṁ sat'indriyaṁ taṁ sati-balaṁ,||
yaṁ sati-balaṁ taṁ sat'indriyaṁ.|| ||

Yaṁ samādh'indriyaṁ taṁ samādhi-balaṁ,||
yaṁ samādhi-balaṁ samādh'indriyaṁ.|| ||

Yaṁ paññ'indriyaṁ taṁ paññā-balaṁ,||
yaṁ paññā-balaṁ taṁ paññ'indriyaṁ.

Seyyathā pi, bhikkhave, nadī pācīna-ninnā||
pācinapoṇā||
pācīna-pabbhārā.|| ||

Tassā majjhe dīpo.|| ||

Atthi bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma tassā nadiyā eko soto tv'eva saṅkhyaṁ gacchati.|| ||

Atthi pana bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma tassā nadiyā dve sotāni tv'eva saṅkhyaṁ gacchanti.|| ||

[220] Katamo ca bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma tassā nadiyā eko soto tv'eva saṅkhyaṁ gacchati?|| ||

Yaṁ bhikkhave, tassa dīpassa puratthimante udakaṁ||
yañ ca pacchimante udakaṁ,||
ayaṁ kho bhikkhave pariyāyo||
yaṁ pariyāyaṁ āgamma tassa nadiyā eko soto tv'eva saṅkhyaṁ gacchati.|| ||

Katamo ca bhikkhave, pariyāyo yaṁ||
pariyāyaṁ āgamma tassā nadiyā dve sotāni tv'eva saṅkhyaṁ gacchanti?|| ||

Yaṁ bhikkhave, tassa dīpassa uttarante udakaṁ||
yañ ca dakkhiṇante udakaṁ,||
ayaṁ kho bhikkhave, pariyāyo||
yaṁ pariyāyaṁ āgamma tassā nadiyā dve sotāni tv'eva saṅkhaṁ gacchanti.|| ||

Evam eva kho bhikkhave,||
yaṁ saddh'indriyaṁ taṁ saddhā-balaṁ,||
yaṁ saddhā-balaṁ taṁ saddh'indriyaṁ;|| ||

yaṁ viriy'indriyaṁ taṁ viriya-balaṁ,||
yaṁ viriya-balaṁ taṁ viriy'indriyaṁ;|| ||

yaṁ sat'indriyaṁ taṁ sati-balaṁ,||
yaṁ sati-balaṁ taṁ sat'indriyaṁ;|| ||

yaṁ samādh'indriyaṁ taṁ samādhi-balaṁ,||
yaṁ samādhi-balaṁ samādh'indriyaṁ;|| ||

yaṁ paññ'indriyaṁ taṁ paññā-balaṁ,||
yaṁ paññā-balaṁ taṁ paññ'indriyaṁ.|| ||

Pañcannaṁ bhikkhave, indriyānaṁ bhāvitattā||
bahulī-katattā||
bhikkhu āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement