Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
5. Jarā Vagga
Sutta 44
Pubba-Koṭṭhaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbakoṭṭhake.|| ||
Tatra kho Bhagavā āyasmantaṁ Sāriputtaṁ āmantesi.|| ||
"Saddahāsi tvaṁ Sāriputta,||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?|| ||
Saddahāsi tvaṁ Sāriputta,||
viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?|| ||
Saddahāsi tvaṁ Sāriputta,||
sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?|| ||
Saddahāsi tvaṁ Sāriputta,||
samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?|| ||
Saddahāsi tvaṁ Sāriputta,||
paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?"|| ||
§
[221] Na-khv'āhaṁ ettha bhante,||
Bhagavato saddhāya gacchāmi||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ.|| ||
■
Yesaṁ hi bhante, aññātaṁ assa adiṭṭhaṁ||
aviditaṁ||
asacchi-kataṁ||
aphassitaṁ paññāya,||
te tattha paresaṁ saddhāya gaccheyyuṁ:||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ.|| ||
■
Yesañ ca kho etaṁ bhante,||
ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya,||
nikkaṅkhā te tattha nibbicikicchā,||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ.|| ||
■
Mayham pi kho etaṁ bhante,||
ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya||
nikkaṇakhv'āhaṁ tattha nibbicikiccho||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ" ti.|| ||
§
"Sādhu sādhu Sāriputta,||
yesaṁ h'etaṁ Sāriputta,||
aññātaṁ assa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya te tattha paresaṁ saddhāya gaccheyyuṁ,||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ.|| ||
■
Yesañ ca kho etaṁ Sāriputta,||
ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya nikkaṅkhā te tattha nibbicikicchā,||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
sat'indriyaṁ bhāvitaṁ bahulī-kataṁ [222] amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||
paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ" ti.|| ||