Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
5. Jarā Vagga

Sutta 44

Pubba-Koṭṭhaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][pts][than] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbakoṭṭhake.|| ||

Tatra kho Bhagavā āyasmantaṁ Sāriputtaṁ āmantesi.|| ||

"Saddahāsi tvaṁ Sāriputta,||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?|| ||

Saddahāsi tvaṁ Sāriputta,||
viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?|| ||

Saddahāsi tvaṁ Sāriputta,||
sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?|| ||

Saddahāsi tvaṁ Sāriputta,||
samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?|| ||

Saddahāsi tvaṁ Sāriputta,||
paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ?"|| ||

 

§

 

[221] Na-khv'āhaṁ ettha bhante,||
Bhagavato saddhāya gacchāmi||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ.|| ||

Yesaṁ hi bhante, aññātaṁ assa adiṭṭhaṁ||
aviditaṁ||
asacchi-kataṁ||
aphassitaṁ paññāya,||
te tattha paresaṁ saddhāya gaccheyyuṁ:||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ.|| ||

Yesañ ca kho etaṁ bhante,||
ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya,||
nikkaṅkhā te tattha nibbicikicchā,||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ.|| ||

Mayham pi kho etaṁ bhante,||
ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya||
nikkaṇakhv'āhaṁ tattha nibbicikiccho||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ" ti.|| ||

 

§

 

"Sādhu sādhu Sāriputta,||
yesaṁ h'etaṁ Sāriputta,||
aññātaṁ assa adiṭṭhaṁ aviditaṁ asacchi-kataṁ aphassitaṁ paññāya te tattha paresaṁ saddhāya gaccheyyuṁ,||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

sat'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ.|| ||

Yesañ ca kho etaṁ Sāriputta,||
ñātaṁ diṭṭhaṁ viditaṁ sacchi-kataṁ phassitaṁ paññāya nikkaṅkhā te tattha nibbicikicchā,||
saddh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

viriy'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

sat'indriyaṁ bhāvitaṁ bahulī-kataṁ [222] amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

samādh'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ;|| ||

paññ'indriyaṁ bhāvitaṁ bahulī-kataṁ amato-gadhaṁ hoti,||
amata-parāyanaṁ||
amata-pariyosānaṁ" ti.|| ||

 


Contact:
E-mail
Copyright Statement