Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
5. Jarā Vagga
Sutta 45
Paṭhama Pubb'Ārama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāra-mātu pāsāde.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato pacchassosuṁ Bhagavā etad avoca:|| ||
"Katinnaṁ nu kho bhikkhave indriyānaṁ||
bhāvitattā||
bahulī-katattā||
khīṇ'āsavo bhikkhu aññaṁ vyākaroti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāmī" ti?"|| ||
■
"Bhagavaṁ-mūlakā no bhante, dhammā,||
Bhagavaṁ-nettikā||
Bhagavaṁ-paṭisaraṇā.|| ||
Sādhu vata bhante,||
Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho.|| ||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
§
"Ekassa kho bhikkhave, indriyassa||
bhāvitattā||
bahulī-katattā||
khīṇ'āsavo bhikkhu aññaṁ vyākaroti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāmī.|| ||
Katamassa ekassa indriyassa?|| ||
Paññ'indriyassa.|| ||
Paññavato bhikkhave, ariya-sāvakassa||
tad-anvayā saddhā saṇṭhāti.|| ||
Tad-anvayaṁ viriyaṁ saṇṭhāti.|| ||
Tad-anvayā sati saṇṭhāti.|| ||
Tad-anvayo samādhi saṇṭhāti.|| ||
Imassa kho bhikkhave,||
ekassa indriyassa||
bhāvitattā||
bahulī-katattā||
khīṇ'āsavo bhikkhu aññaṁ vyākaroti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāmī" ti.|| ||