Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
5. Jarā Vagga

Sutta 50

Saddha or Āpaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[225]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Aṅgesu viharati āpaṇaṃ nāma aṅgānaṃ nigamo.|| ||

2. Tatra kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantesi:|| ||

"Yo so Sāriputta, ariya-sāvako Tathāgate ekanta-gato abhi-p-pasanno,||
api nu so Tathāgate vā Tathāgatasāsane vā kaṅkheyya vā vici-kiccheyya vā" ti?|| ||

3. "Yo so bhante, ariya-sāvako Tathāgate ekanta-gato abhi-p-pasanno,||
na so Tathāgate vā||
Tathāgatasāsane vā||
kaṅkheyya vā||
vici-kiccheyya vā.|| ||

 

§

 

4. Saddhassa hi bhante, ariya-sāvakassa etaṃ pāṭikaṅkhaṃ:|| ||

Yaṃ āraddha-viriyo viharissati akusalānaṃ dhammānaṃ pahānāya||
kusalānaṃ dhammānaṃ upasampadāya||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Yaṃ hissa bhante, viriyaṃ tad assa viriy'indriyaṃ.|| ||

5. Saddhassa hi bhante, ariya-sāvakassa āraddha-viriyassa etaṃ pāṭikaṅkhaṃ:|| ||

Yaṃ satimā bhavissati paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||

Yā hi'ssa bhante, sati, tad assa sat'indriyaṃ.|| ||

6. Saddhassa hi bhante, ariya-sāvakassa||
āraddha-viriyassa||
upatthika-satino etaṃ pāṭikaṅkhaṃ:|| ||

Yaṃ vossagg'ārammaṇaṃ karitvā labhissati samādhiṃ labhissati cittassa ek'aggataṃ.|| ||

Yo hissa bhante, samādhi tadassa samādh'indriyaṃ.|| ||

7. Saddhassa hi bhante, ariya-sāvakassa||
āraddha-viriyassa||
upatthika-satino||
[226] samāhita-cittassa etaṃ pāṭikaṅkhaṃ:|| ||

'Yaṃ evaṃ pajānissati anamataggo kho saṃsāro pubbā koṭi na paññāyati.|| ||

Avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ||
avijjāya tv'eva tamokāyassa asesa-virāga-nirodho,||
santam etaṃ padaṃ,||
paṇītam etaṃ padaṃ,||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānaṃ' ti.|| ||

Yā hi'ssa bhante, paññā tad assa paññ'indriyaṃ.|| ||

8. Saddho so bhante, ariya-sāvako
evaṃ padahitvā padahitvā||
evaṃ saritvā saritvā||
evaṃ samādahitvā samādahitvā||
evam pajānitvā pajānitvā||
evam abhisadda-hati:|| ||

'Ime kho te dhammā ye me pubbe sutāva ahesuṃ||
te'dānāhaṃ etarahi kāyena ca phusitvā viharāmi||
paññāya ca ativijjha passāmī' ti.|| ||

Yā hi'ssa bhante, saddhā tad assa saddh'indriyan" ti.|| ||

 

§

 

9. Sādhu sādhu Sāriputta.|| ||

Yo so Sāriputta, ariya-sāvako Tathāgate ekanta-gato abhi-p-pasanno,||
na so Tathāgate vā||
Tathāgatasāsane vā||
kaṅkheyya vā||
vici-kiccheyya vā.|| ||

Saddhassa hi Sāriputta, ariya-sāvakassa etaṃ pāṭikaṅkhaṃ:|| ||

Yaṃ āraddha-viriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Yaṃ hissa Sāriputta, viriyaṃ tad assa viriy'indriyaṃ.|| ||

10. Saddhassa hi Sāriputta, ariya-sāvakassa āraddha-viriyassa etaṃ pāṭikaṅkhaṃ:|| ||

Yaṃ satimā bhavissati paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||

Yā hi'ssa Sāriputta, sati, tad assa sat'indriyaṃ.|| ||

11. Saddhassa hi Sāriputta, ariya-sāvakassa||
āraddha-viriyassa||
upatthika-satino etaṃ pāṭikaṅkhaṃ:|| ||

Yaṃ vossagg'ārammaṇaṃ karitvā labhissati samādhiṃ labhissati cittassa ek'aggataṃ.|| ||

Yo hissa Sāriputta, samādhi tadassa samādh'indriyaṃ.|| ||

12. Saddhassa hi Sāriputta, ariya-sāvakassa||
āraddha-viriyassa||
upatthika-satino||
samāhita-cittassa etaṃ pāṭikaṅkhaṃ:|| ||

'Yaṃ evaṃ pajānissati anamataggo kho saṃsāro pubbā koṭi na paññāyati.|| ||

Avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ||
avijjāya tv'eva tamokāyassa asesa-virāga-nirodho,||
santam etaṃ padaṃ,||
paṇītam etaṃ padaṃ,||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānaṃ' ti.|| ||

Yā hi'ssa Sāriputta, paññā tad assa paññ'indriyaṃ.|| ||

13. Saddho so Sāriputta, ariya-sāvako
evaṃ padahitvā padahitvā||
evaṃ saritvā saritvā||
evaṃ samādahitvā samādahitvā||
evam pajānitvā pajānitvā||
evam abhisadda-hati:|| ||

"Ime kho te dhammā ye me pubbe sutāva ahesuṃ||
te'dānāhaṃ [227] etarahi kāyena ca phusitvā viharāmi||
paññāya ca ativijjha passāmī' ti.|| ||

Yā hi'ssa Sāriputta, saddhā tad assa saddh'indriyan" ti.|| ||

 


Contact:
E-mail
Copyright Statement