Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
6. Sūkara-Khata Vagga

Sutta 52

Mallikā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[228]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Mallakesu viharati Uruveḷakappaṃ nāma Mallakānaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca.|| ||

"Yāva kīvañ ca bhikkhave, ariya-sāvakassa ariyaṃ ñāṇaṃ nuppannaṃ hoti||
n'eva tāva catunnaṃ indriyānaṃ saṇṭhiti hoti,||
n'eva tāva catunnaṃ indriyānaṃ avaṭṭhiti hoti,||
yato ca kho bhikkhave, ariya-sāvakassa ariya ñāṇaṃ uppannaṃ hoti,||
atha catunnaṃ indriyānaṃ saṇṭhiti hoti,||
atha catunnaṃ indriyānaṃ avaṭṭhiti hoti.|| ||

Seyyathā pi bhikkhave, yāva kīvañ ca kūṭā-gārassa kūṭaṃ na ussitaṃ hoti,||
n'eva tāva gopānasīnaṃ saṇṭhiti hoti,||
n'eva tāva gopānasīnaṃ avaṭṭhiti hoti||
yato ca kho bhikkhave, kūṭā-gārassa kūṭaṃ ussitaṃ hoti,||
atha kho gopānasīnaṃ saṇṭhiti hoti,||
atha kho gopānasīnaṃ avaṭṭhiti hoti.|| ||

Evam eva kho bhikkhave,||
yāva kīvañ ca ariya-sāvakassa ariya-ñāṇaṃ na uppannaṃ hoti,||
n'eva tāva catunnaṃ indriyānaṃ saṇṭhiti hoti,||
n'eva tāva catunnaṃ indirayānaṃ avaṭṭhiti hoti,||
yato ca kho bhikkhave, ariya-sāvakassa ariya-ñāṇaṃ uppannaṃ hoti,||
atha catunnaṃ indriyānaṃ saṇṭhiti hoti,||
atha catunnaṃ indriyānaṃ avaṭṭhiti hoti.|| ||

Katamesaṅ catunnaṃ?|| ||

[229] Saddh'indriyassa||
viriy'indriyassa||
sat'indriyassa||
samādh'indriyassa.|| ||

Paññavato bhikkhave, ariya-sāvakassa tadanvayā saddhā saṇṭhāti,||
tadanv'ayaṃ viriyaṃ saṇṭhāti,||
tadanvayā sati saṇṭhāti,||
tadanvayo samādhi saṇṭhātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement