Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
6. Sūkara-Khata Vagga
Sutta 56
Pati-ṭ-Ṭhita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Eka-dhamme pati-ṭ-ṭhitassa bhikkhave, bhikkhuno pañc'indriyāni bhāvitāni honti subhāvitāni.|| ||
Katamasmiṁ eka-dhamme: appamāde.|| ||
Katamo ca bhikkhave, appamādo?|| ||
Idha, bhikkhave, bhikkhu cittaṁ rakkhati āsavesu ca||
sāsavesu ca dhammesu.|| ||
Tasmiṁ cittaṁ rakkhato āsavesu ca||
sāsavesu ca dhammesu||
saddh'indriyam pi bhāvanā-pāripūriṁ gacchati;||
viriy'indriyam pi bhāvanā-pāripūriṁ gacchati;||
sat'indriyam pi bhāvanāpā-ripūriṁ gacchati;||
samādh'indriyam pi bhāvanā-pāripūriṁ gacchati;||
paññ'indriyam pi bhāvanāpā-ripūriṁ gacchati.|| ||
Evaṁ kho bhikkhave, eka-dhamme pati-ṭ-ṭhitassa bhikkhuno pañc'indriyāni bhāvitāni honti subhāvitānī" ti.|| ||