Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
7. Bodhi-Pakkhiya Vagga

Sutta 66

Satt'Ānisaṃsā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[237]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyāni.|| ||

Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ||
bhāvitattā||
bahulī-katattā||
satta-phalā satta ānisaṃsā pāṭikaṅkhā.|| ||

Katame satta-phalā satta ānisaṃsā?|| ||

1. Diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti.|| ||

2. No ce diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti,||
atha māraṇa kāle aññaṃ ārādheti.|| ||

3. No ce diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti||
no ce māraṇa kāle aññaṃ ārādheti,||
atha pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
antarā-parinibbāyī hoti.|| ||

4. No ce diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti||
no ce māraṇa kāle aññaṃ ārādheti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
antarā-parinibbāyī hoti||
atha upahacca parinibbāyī hoti.

5. No ce diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti||
no ce māraṇa kāle aññaṃ ārādheti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
antarā-parinibbāyī hoti||
no ce upahacca parinibbāyī hoti||
atha a-saṅkhāra parinibbāyī hoti.|| ||

6. No ce diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti||
no ce māraṇa kāle aññaṃ ārādheti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
antarā-parinibbāyī hoti||
no ce upahacca parinibbāyī hoti||
no ce a-saṅkhāra parinibbāyī hoti||
atha sa-saṅkhāra parinibbāyī hoti.|| ||

7. No ce diṭṭhe'va dhamme paṭigacca aññaṃ ārādheti||
no ce māraṇa kāle aññaṃ ārādheti,||
no ce pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
antarā-parinibbāyī hoti||
no ce upahacca parinibbāyī hoti||
no ce a-saṅkhāra parinibbāyī hoti||
no ce sa-saṅkhāra parinibbāyī hoti||
atha uddhaṃ-soto Akaniṭṭha-gāmī.|| ||

Imesaṃ kho bhikkhave, pañcannaṃ indriyānaṃ||
bhāvitattā||
bahulī-katattā||
ime satta-phalā satt-ā-nisaṃsā pāṭikaṅkhā" ti.|| ||

 


Contact:
E-mail
Copyright Statement