Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
7. Bodhi-Pakkhiya Vagga
Sutta 66
Satt'Ānisaṁsā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'imāni bhikkhave, indriyāni.|| ||
Katamāni pañca?|| ||
Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||
Imāni kho bhikkhave, pañc'indriyāni.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ||
bhāvitattā||
bahulī-katattā||
satta-phalā satta ānisaṁsā pāṭikaṅkhā.|| ||
Katame satta-phalā satta ānisaṁsā?|| ||
1. Diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti.|| ||
2. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti,||
atha māraṇa kāle aññaṁ ārādheti.|| ||
3. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
atha pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti.|| ||
4. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
no ce pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti||
atha upahacca parinibbāyī hoti.
5. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
no ce pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti||
no ce upahacca parinibbāyī hoti||
atha a-saṅkhāra parinibbāyī hoti.|| ||
6. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
no ce pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti||
no ce upahacca parinibbāyī hoti||
no ce a-saṅkhāra parinibbāyī hoti||
atha sa-saṅkhāra parinibbāyī hoti.|| ||
7. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
no ce pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti||
no ce upahacca parinibbāyī hoti||
no ce a-saṅkhāra parinibbāyī hoti||
no ce sa-saṅkhāra parinibbāyī hoti||
atha uddhaṁ-soto Akaniṭṭha-gāmī.|| ||
Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ||
bhāvitattā||
bahulī-katattā||
ime satta-phalā sattānisaṁsā pāṭikaṅkhā" ti.|| ||