Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
7. Bodhi-Pakkhiya Vagga

Sutta 66

Satt'Ānisaṁsā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[237]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṁ||
viriy'indriyaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||

Imāni kho bhikkhave, pañc'indriyāni.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ||
bhāvitattā||
bahulī-katattā||
satta-phalā satta ānisaṁsā pāṭikaṅkhā.|| ||

Katame satta-phalā satta ānisaṁsā?|| ||

1. Diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti.|| ||

2. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti,||
atha māraṇa kāle aññaṁ ārādheti.|| ||

3. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
atha pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti.|| ||

4. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
no ce pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti||
atha upahacca parinibbāyī hoti.

5. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
no ce pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti||
no ce upahacca parinibbāyī hoti||
atha a-saṅkhāra parinibbāyī hoti.|| ||

6. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
no ce pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti||
no ce upahacca parinibbāyī hoti||
no ce a-saṅkhāra parinibbāyī hoti||
atha sa-saṅkhāra parinibbāyī hoti.|| ||

7. No ce diṭṭhe'va dhamme paṭigacca aññaṁ ārādheti||
no ce māraṇa kāle aññaṁ ārādheti,||
no ce pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
antarā-parinibbāyī hoti||
no ce upahacca parinibbāyī hoti||
no ce a-saṅkhāra parinibbāyī hoti||
no ce sa-saṅkhāra parinibbāyī hoti||
atha uddhaṁ-soto Akaniṭṭha-gāmī.|| ||

Imesaṁ kho bhikkhave, pañcannaṁ indriyānaṁ||
bhāvitattā||
bahulī-katattā||
ime satta-phalā sattānisaṁsā pāṭikaṅkhā" ti.|| ||

 


Contact:
E-mail
Copyright Statement