Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṁyutta
11. Esana Vagga

Suttas 105-114

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

Sutta 105

Esanā Suttaṁ

I. Abhiññā

[105.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave esanā.|| ||

Katamā tisso?|| ||

Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||

Imā kho bhikkhave tisso esanā.|| ||

Imāsaṇ kho bhikkhave tissannaṁ esanānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave esanā.|| ||

Katamā tisso?|| ||

Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||

Imā kho bhikkhave tisso esanā.|| ||

Imāsaṇ kho bhikkhave tissannaṁ esanānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave esanā.|| ||

Katamā tisso?|| ||

Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||

Imā kho bhikkhave tisso esanā.|| ||

Imāsaṇ kho bhikkhave tissannaṁ esanānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave esanā.|| ||

Katamā tisso?|| ||

Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||

Imā kho bhikkhave tisso esanā.|| ||

Imāsaṇ kho bhikkhave tissannaṁ esanānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 106

Vidhā Suttaṁ

I. Abhiññā

[106.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, vidhā.|| ||

Katamā tisso?|| ||

'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||

Imā kho bhikkhave, tisso vidhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ vidhānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave, vidhā.|| ||

Katamā tisso?|| ||

'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||

Imā kho bhikkhave, tisso vidhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ vidhānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, vidhā.|| ||

Katamā tisso?|| ||

'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||

Imā kho bhikkhave, tisso vidhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ vidhānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave, vidhā.|| ||

Katamā tisso?|| ||

'Seyyo ham asmī' ti vidhā,||
'Sadiso ham asmī' ti vidhā,||
'hīno ham asmī' ti vidhā.|| ||

Imā kho bhikkhave, tisso vidhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ vidhānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 107

Āsava Suttaṁ

I. Abhiññā

[107.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo me bhikkhave, āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tayo me bhikkhave, āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tayo me bhikkhave, āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tayo me bhikkhave, āsavā.|| ||

Katame tayo?|| ||

Kām'āsavo||
bhav'āsavo||
avijj-ā-savo.|| ||

Ime kho bhikkhave, tayo āsavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ āsavānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 108

Bhava Suttaṁ

I. Abhiññā

[108.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 109

Dukkhatā Suttaṁ

I. Abhiññā

[109.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, dukkhatā.|| ||

Katamā tisso?|| ||

Dukkha-dukkhatā||
saṅkhāra-dukkhatā||
vipariṇāma-dukkhatā.|| ||

Imā kho bhikkhave, tisso dukkhatā.|| ||

Imāsaṇ kho bhikkhave tissannaṁ dukkhatānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, dukkhatā.|| ||

Katamā tisso?|| ||

Dukkha-dukkhatā||
saṅkhāra-dukkhatā||
vipariṇāma-dukkhatā.|| ||

Imā kho bhikkhave, tisso dukkhatā.|| ||

Imāsaṇ kho bhikkhave tissannaṁ dukkhatānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tayo me bhikkhave, bhavā.|| ||

Katame tayo?|| ||

Kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo.|| ||

Ime kho bhikkhave, tayo bhavā.|| ||

Imesaṁ kho bhikkhave tiṇṇannaṁ bhavānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 110

Khilā Suttaṁ

I. Abhiññā

[110.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo me bhikkhave, khīlā.|| ||

Katame tayo?|| ||

Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||

Ime kho bhikkhave, tayo khīlā.|| ||

Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tayo me bhikkhave, khīlā.|| ||

Katame tayo?|| ||

Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||

Ime kho bhikkhave, tayo khīlā.|| ||

Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tayo me bhikkhave, khīlā.|| ||

Katame tayo?|| ||

Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||

Ime kho bhikkhave, tayo khīlā.|| ||

Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tayo me bhikkhave, khīlā.|| ||

Katame tayo?|| ||

Rāgo khīlo||
doso khīlo||
moho khīlo.|| ||

Ime kho bhikkhave, tayo khīlā.|| ||

Imesaṁ kho bhikkhave, tiṇṇannaṁ khīlānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 111

Mala Suttaṁ

I. Abhiññā

[111.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇimāni bhikkhave, malāni.|| ||

Katamāni tīṇi?|| ||

Rāgo malaṁ||
doso malaṁ||
moho malaṁ.|| ||

Imāni kho bhikkhave, tīṇi malāni.|| ||

Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tīṇimāni bhikkhave, malāni.|| ||

Katamāni tīṇi?|| ||

Rāgo malaṁ||
doso malaṁ||
moho malaṁ.|| ||

Imāni kho bhikkhave, tīṇi malāni.|| ||

Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tīṇimāni bhikkhave, malāni.|| ||

Katamāni tīṇi?|| ||

Rāgo malaṁ||
doso malaṁ||
moho malaṁ.|| ||

Imāni kho bhikkhave, tīṇi malāni.|| ||

Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tīṇimāni bhikkhave, malāni.|| ||

Katamāni tīṇi?|| ||

Rāgo malaṁ||
doso malaṁ||
moho malaṁ.|| ||

Imāni kho bhikkhave, tīṇi malāni.|| ||

Imesaṁ bhikkhave, tiṇṇannaṁ malānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 112

Nighā Suttaṁ

I. Abhiññā

[112.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayome bhikkhave, nīghā.|| ||

Katame tayo?|| ||

Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||

Ime kho bhikkhave, tayo nīghā.|| ||

Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tayome bhikkhave, nīghā.|| ||

Katame tayo?|| ||

Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||

Ime kho bhikkhave, tayo nīghā.|| ||

Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tayome bhikkhave, nīghā.|| ||

Katame tayo?|| ||

Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||

Ime kho bhikkhave, tayo nīghā.|| ||

Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tayome bhikkhave, nīghā.|| ||

Katame tayo?|| ||

Rāgo nīgho||
doso nīgho||
moho nīgho.|| ||

Ime kho bhikkhave, tayo nīghā.|| ||

Imesaṁ kho bhikkhave, tiṇṇannaṁ nīghānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 113

Vedanā Suttaṁ

I. Abhiññā

[113.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ime kho bhikkhave, tisso vedanā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ vedanānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave, vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ime kho bhikkhave, tisso vedanā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ime kho bhikkhave, tisso vedanā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ vedanānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave, vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ime kho bhikkhave, tisso vedanā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ vedanānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 114

Taṇhā Suttaṁ

I. Abhiññā

[114.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ taṇhānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ taṇhānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ taṇhānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ taṇhānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 

§

 

Sutta 114.2

Tasinā Suttaṁ

I. Abhiññā

[114.2.1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave, tasinā.|| ||

Katamā tisso?|| ||

Kāma-tasinā||
bhava-tasinā||
vibhava-tasinā.|| ||

Imā kho bhikkhave, tisso tasinā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ tasinānaṁ abhiññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

II. Pariññā

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ tasinānaṁ pariññāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

III. Parikkhaya

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ tasinānaṁ parikkhayāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||

 


 

IV. Pahāna

"Tisso imā bhikkhave, taṇhā.|| ||

Katamā tisso?|| ||

Kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Imā kho bhikkhave, tisso taṇhā.|| ||

Imāsaṇ kho bhikkhave, tissannaṁ tasinānaṁ pahānāya||
pañc'indriyāni bhāvetabbo.|| ||

Katamo pañc'indriyāni?|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

viriy'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

sat'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||

samādh'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

paññ'indriyam bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||

Idha bhikkhave, bhikkhu saddh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu viriy'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu sat'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu samādh'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||

Idha bhikkhave, bhikkhu paññ'indriyam bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ" ti.|| ||


Contact:
E-mail
Copyright Statement