Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
1. Cāpāla Vagga
Sutta 2
Viraddha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapindikassa ārāme.|| ||
2. "Yesaṇ kesañci bhikkhave,||
cattāro iddhi-pādā viraddhā,||
viraddho tesaṇ ariyo Maggo||
sammā-dukkha-k-khaya-gāmī.|| ||
Yesaṇ kesañci bhikkhave,||
cattāro iddhi-pādā āraddhā,||
āraddho tesaṇ ariyo Maggo||
sammā-dukkha-k-khaya-gāmī.|| ||
Katame cattāro?|| ||
3. Idha, bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
[255] 4. Yesaṇ kesañci bhikkhave,||
ime cattāro iddhi-pādā viraddhā,||
viraddho tesaṇ ariyo Maggo||
sammā-dukkha-k-khaya-gāmī.|| ||
Yesaṇ kesañci bhikkhave,||
ime cattāro iddhi-pādā āraddhā,||
āraddho tesaṇ ariyo Maggo||
sammā-dukkha-k-khaya-gāmī" ti.|| ||