Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
1. Cāpāla Vagga

Sutta 8

Buddha or Arahanta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[257]

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

2. "Cattāro me bhikkhave, iddhi-pādā.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||

Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||

Ime kho bhikkhave, cattāro iddhi-pādā.|| ||

3. Imesaṇ kho bhikkhave, catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā||
Tathāgato 'Arahaṁ Sammā Sambuddho' ti vuccatī" ti.|| ||


Contact:
E-mail
Copyright Statement