Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
1. Cāpāla Vagga
Sutta 8
Buddha or Arahanta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
2. "Cattāro me bhikkhave, iddhi-pādā.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ||
iddhi-pādaṁ bhāveti.|| ||
Ime kho bhikkhave, cattāro iddhi-pādā.|| ||
3. Imesaṇ kho bhikkhave, catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā||
Tathāgato 'Arahaṁ Sammā Sambuddho' ti vuccatī" ti.|| ||