Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
1. Cāpāla Vagga

Sutta 10

Cetiya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[258]

[1][pts][olds] Evam me sutaṁ:|| ||

Evam me sutaṁ ekaṁ samayam Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāuaṁ.|| ||

[259] 2. Atha kho Bhagavā pubbaṇha-samayaṁ nīvāsetvā patta-cīvaram ādāya Vesāliyaṁ piṇḍāya pāvisi.|| ||

Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto āyasmantaṁ Ānandam āmantesi:|| ||

"Gaṇhāhi Ānanda, nisīdanaṁ yena Cāpālaṁ cetiyaṁ ten'upasaṅkamissāmi divā-vihārāya." ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nisīdanaṁ ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi.|| ||

3. Atha kho Bhagavā yena Cāpālaṁ cetiyaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Āyasmā pi kho Ānando Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

4. Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

"Ramaṇīyā Ānanda, Vesālī,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Sattambaṁ cetiyaṁ,||
ramanīyaṁ Bahuputtaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandadaṁ cetiyaṁ,||
ramaṇīyaṁ Cāpālaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṇ vā.|| ||

Tathāgatassa kho Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susāmāraddhā.|| ||

Ākaṅkha-māno Ānanda,||
Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṇ vā" ti.|| ||

5. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

"Na Bhagavantaṁ yāci tiṭṭhatu bhante, Bhagavā kappaṁ,||
tiṭṭhatu Sugato kappavasesam,||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Yathā taṁ mārena pariyuṭṭhita-citto.|| ||

 

§

 

6. Dutiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Ramaṇīyā Ānanda, Vesālī,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Sattambaṁ cetiyaṁ,||
ramanīyaṁ Bahuputtaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandadaṁ cetiyaṁ,||
ramaṇīyaṁ Cāpālaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṇ vā.|| ||

Tathāgatassa kho Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susāmāraddhā.|| ||

Ākaṅkha-māno Ānanda,||
Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṇ vā" ti.|| ||

7. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

"Na Bhagavantaṁ yāci tiṭṭhatu bhante, Bhagavā kappaṁ,||
tiṭṭhatu Sugato kappavasesam,||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Yathā taṁ mārena pariyuṭṭhita-citto.|| ||

 

§

 

[260] 8. Tatiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Ramaṇīyā Ānanda, Vesālī,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Sattambaṁ cetiyaṁ,||
ramanīyaṁ Bahuputtaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandadaṁ cetiyaṁ,||
ramaṇīyaṁ Cāpālaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṇ vā.|| ||

Tathāgatassa kho Ānanda,||
cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susāmāraddhā.|| ||

Ākaṅkha-māno Ānanda,||
Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṇ vā" ti.|| ||

9. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

"Na Bhagavantaṁ yāci tiṭṭhatu bhante, Bhagavā kappaṁ,||
tiṭṭhatu Sugato kappavasesam,||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Yathā taṁ mārena pariyuṭṭhita-citto.|| ||

 

§

 

10. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi.|| ||

"Gaccha kho tvaṁ Ānanda,||
yassa dāni tvaṁ kālaṁ maññasī" ti.|| ||

"Evaṁ bhante" ti āyasmā Ānando Bhagavato paṭi-s-sutvā uṭṭhāy'āsanā Bhagavantaṁ abhivādetvā padakkhinaṁ katvā avidūre aññatarasmiṁ rukkha-mūle nisīdi.|| ||

 

§

 

11. Atha kho Māro pāpimā acīrapakkante āyasmante Ānande yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avoca:|| ||

"Parinibbātu dāni bhante,||
Bhagavā, parinibbātu dāni Sugato,||
pari-Nibbānakālo' dāni bhante Bhagavato.|| ||

Bhāsitā kho panesā bhante,||
Bhagavatā vācā:|| ||

[261] 'Na tāvāhaṁ pāpīma,||
parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||

Santi kho pana bhante,||
etarahi bhikkhū Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭinnā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti vivaranti vibhajanti uttānīkaronti.|| ||

Uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

 

§

 

12. Parinibbātu dāni bhante,||
Bhagavā parinibbātu dāni Sugato,||
pari-Nibbānakālo dāni bhante, Bhagavato.|| ||

Bhāsitā kho panesā bhante,||
Bhagavatā vācā:|| ||

'Na tāvāhaṁ pāpīma,||
parinibbāyissāmi yāva me bhikkhūni na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||

Santi kho pana bhante,||
etarahi bhikkhūni Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭinnā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti vivaranti vibhajanti uttānīkaronti.|| ||

Uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

 

§

 

13. Yāva me upāsakā na sāvakā bhavissanti.|| ||

'Yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārinyo.|| ||

Sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desissanti paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desissantī' ti.|| ||

Santi kho pana bhante,||
etarahi upāsakā.|| ||

Upāsakā Bhagavato sāvakā viyattā vinītā visāradā pattayoga-k-khemā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā [262] sāmīci-paṭipannā anu-Dhammacārinyo,||
sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti.|| ||

Uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

 

§

 

14. Parinibbātu dāni bhante,||
Bhagavā parinibbātu dāni Sugato.|| ||

Parinibbānakālo dāni bhante, Bhagavato.|| ||

Bhāsitā kho panesā bhante,||
Bhagavatā vācā:|| ||

'Na tāvāhaṁ pāpīma,||
parinibbāyissāmi yāva me idaṁ Brahma-cariyaṁ na iddhaṁ c'eva bhavissati,||
phītaṁ ca vitthāritaṁ bāhu-jaññaṁ puthubhūtaṁ yāva-d-eva-manussehi suppakāsitan' ti.|| ||

Ta-y-idam bhante Bhagavato Brahma-cariyam iddhaṁ c'eva phitañ ca vitthāritam bahujaññam puthubhūtaṁ yāva-d-eva manussehi supakāsitam.|| ||

Parinibbātu'dāni bhante,||
Bhagavā parinibbātu Sugato,||
pari-Nibbānakālo'dāni bhante, Bhagavato" ti.|| ||

 

§

 

15. Evaṁ vutte Bhagavā Māraṁ pāpimantaṁ etad avoca:|| ||

"Appo-s-sukko tvaṁ pāpima hohi.|| ||

Na ciraṁ Tathāgatassa pari-Nibbānaṁ bhavissati.|| ||

Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī" ti.|| ||

16. Atha kho Bhagavā cāpāle cetiye sato samapjāno āyusaṅkhāraṁ ossaji.|| ||

Ossaṭṭhe pana Bhagavatā āyusaṅkhāre mahābhumi-cālo ahosi bhiṁsanako lomahaṁso.|| ||

Devadundubhiyo ca caliṁsu.|| ||

17. Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi.|| ||

"Tulamatulañca sambhavaṁ||
bhava-saṅkhāramavassajī muni||
ajjhattarato samāhito||
abhidā kavacamivattasambhavan" ti.|| ||

Cāpāla Vagga


Contact:
E-mail
Copyright Statement