Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
2. Pāsāda-Kampana Vagga
Sutta 14
Moggallāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati||
Pubbārāme Migāra-mātu pāsāde.|| ||
2. Tena kho pana samayena sambahulā bhikkhū heṭṭhā Migāra-mātu pāsāde viharanti,||
uddhatā uṇṇaḷā capalā mukharā vikiṇṇa-vācā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā pākat'indriyā.|| ||
3. Atha kho Bhagavā āyasmantaṁ Mahā-Moggallānaṁ āmantesi:|| ||
"Ete kho Moggallāna sabrahma-cāriya heṭṭhā [270] Migāra-mātu pāsāde viharanti uddhatā uṇṇaḷā capalā mukharā vikiṇṇa-vācā muṭṭha-s-satino asampajānā asamāhitā vibbhanta-cittā pākat'indriyā.|| ||
Gaccha Moggallāna, te bhikkhu saṁvejehī ti.|| ||
'Evaṁ bhante' ti kho āyasmā Mahā-Moggallāno Bhagavato paṭi-s-sutvā||
tathā-rūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāresi
yathā pādaṅguṭṭhakena Migāra-mātupāsādaṁ||
saṅkampesi,||
sampakampesi,||
sampacālesi.|| ||
4. Atha kho te bhikkhū saṁviggā loma-haṭṭha-jātā eka-m-antaṁ aṭṭhaṁsu.|| ||
Acchariyaṁ vata bho abbhutaṁ vata bho
nivātañ ca vata ayañ ca Migāra-mātupāsādo gambhīranemo||
sunikhāto, acalo, asampakampī||
atha ca pana||
saṅkampito||
sampakampito||
sampacālitoti.|| ||
5. Atha kho Bhagavā yena te bhikkhu ten'upasaṅkami.|| ||
Upasaṅkamitvā te bhikkhu etad avoca:|| ||
"Kiṁ nu tumhe bhikkhave,||
saṁviggā loma-haṭṭha-jātā eka-m-antaṁ ṭhitā ti?|| ||
Acchariyaṁ bhante,||
abbhutaṁ bhante,||
nivātañ ca vata,||
ayañ ca Migāra-mātupāsādo gambhīranemo||
sunikhāto acalo asampakampī
atha ca pana||
saṅkampito||
sampakampito||
sampacālito" ti.|| ||
6. "Tumh'eva kho bhikkhave,||
saṁvejetukāmena Moggallānena bhikkhunā pādaṅguṭṭhena Migāra-mātupāsādo
saṅkampito||
sampakampito||
sampacālito.|| ||
Taṁ kiṁ maññatha bhikkhave,||
katamesaṁ dhammānaṁ bhāvitattā bahulī-katattā Moggallāno bhikkhu evaṁ mahiddhiko evaṁ mah-ā-nubhāvo" ti?|| ||
"Bhagava mūlakā no bhante,||
dhammā Bhagavaṁ-nettikā Bhagavam paṭisaraṇā.|| ||
Sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho:|| ||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
[271]7. "Tena bhikkhave suṇātha.|| ||
Catunnaṁ kho bhikkhave,||
iddhi-pādānaṁ bhāvitattā bahulī-katattā Moggallāno bhikkhu evaṁ mahiddhiko evaṁ mah-ā-nubhāvo.|| ||
Katamesaṁ catunnaṁ?|| ||
8. Idha, bhikkhave, Moggallāno bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||
Pacchā-pure-saññī ca viharati.|| ||
Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||
Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||
Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
■
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Iti me viriyaṁ na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||
Pacchā-pure-saññī ca viharati.|| ||
Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||
Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||
Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
■
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Iti me cittaṁ na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||
Pacchā-pure-saññī ca viharati.|| ||
Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||
Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||
Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
■
Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Iti me vimaṁsā na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||
Pacchā-pure-saññī ca viharati.|| ||
Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||
Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||
Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
9. Imesaṁ kho bhikkhave,||
catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā Moggallāno bhikkhu evaṁ mahiddhiko evaṁ mah-ā-nubhāvo.|| ||
§
10. Imesaṁ ca pana bhikkhave,||
catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā Moggallāno bhikkhu aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti|| ||
Eko pi hutvā bahudhā hoti.|| ||
Bahudhā pi hutvā eko hoti.|| ||
Āvībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbataṁ||
asajja-māno gacchati seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karoti||
seyyathā pi udake.|| ||
Udake pi abhijjamāno gacchati||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse'pi pallaṅkena kamati||
seyyathā pi pakkhisakuṇo.|| ||
Ime pi candima-suriye||
evaṁ mahiddhike||
evaṁ mah-ā-nubhāve pāṇinā parāma-sati parimajjati||
yāva Brahma-lokā pi kāyena vasaṁ vatteti.|| ||
11. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike vā.|| ||
12. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu||
evaṁ bahulī-katesu||
para-sattāṇaṁ||
para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||
Sarāgaṁ vā cittaṁ 'sarāgaṁ cittan' ti pajānāti.|| ||
Vīta-rāgaṁ vā cittaṁ 'vīta-rāgaṁ cittan' ti pajānāti.|| ||
Sadosaṁ vā cittaṁ 'sadosaṁ cittan' ti pajānāti.|| ||
Vīta-dosaṁ vā cittaṁ 'vīta-dosaṁ cittan' ti pajānāti.|| ||
Samohaṁ vā cittaṁ 'samohaṁ cittan' ti pajānāti.|| ||
Vīta-mohaṁ vā cittaṁ 'vīta-mohaṁ cittan' ti pajānāti.|| ||
Saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan' ti pajānāti.|| ||
Vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan' ti pajānāti.|| ||
Amahaggataṁ vā cittaṁ 'amahaggataṁ cittan' ti pajānāti.|| ||
Mahaggataṁ vā cittaṁ 'mahaggataṁ cittan' ti pajānāti.|| ||
Sa-uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan' ti pajānāti.|| ||
Anuttaraṁ vā cittaṁ 'anuttaraṁ cittan' ti pajānāti.|| ||
Asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan' ti pajānāti.|| ||
Samāhitaṁ vā cittaṁ 'samāhitaṁ cittan' ti pajānāti.|| ||
Avimuttaṁ vā cittaṁ 'avimuttaṁ cittan' ti pajānāti.|| ||
Vimuttaṁ vā cittaṁ 'vimuttaṁ cittan' ti pajānāti.|| ||
13. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu||
evaṁ bahulī-katesu||
aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||
Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsampi1 jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe.|| ||
Amutrāsiṁ:|| ||
Evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam āyu-pariyanto.|| ||
So tato cuto amutra udapādiṁ.|| ||
Tatrāvāsiṁ:|| ||
Evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno.|| ||
Iti sākāraṁ sauddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||
14. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu||
evaṁ bahulī-katesu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||
Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||
'Ime vata bhonto sattā||
kāya-du-c-caritena samantāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime kho pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||
'Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānātī' ti.|| ||
15. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu||
evaṁ bahulī-katesu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||