Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
2. Pāsāda-Kampana Vagga
Sutta 17
Dutiya Samaṇa-Brāhmaṇā or Vidhā or Iddhi-Vidhā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Ye hi keci, bhikkhave, atītam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhosuṁ.|| ||
Eko pi hutvā bahudhā ahesuṁ.|| ||
Bahudhā hutvā eko ahesuṁ.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā agamaṁsu seyyathā pi ākāse.|| ||
Paṭhaviyaṁ pi ummujjani-mujjaṁ akaṁsu seyyathā pi udake.|| ||
Udake pi abhijjamānā agamaṁsu seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena agamiṁsu seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasiṁsu parimajjiṁsu.|| ||
Yāva Brahma-lokā pi kāyena vase vattesuṁ,||
sabbe te catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā.|| ||
■
3. Ye hi pi keci bhikkhave,||
anāgatam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhossanti:|| ||
Eko pi hutvā bahudhā bhavissanti.|| ||
Bahudhā pi hutvā eko bhavissanti.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā gamissanti seyyathā pi ākāse.|| ||
Paṭhaviyaṁ pi ummujjani-mujjaṁ karissanti [275] seyyathā pi udake.|| ||
Udake pi abhijjamānā gamissanti seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena bhavissanti seyyathā pi pakkhī sakuṇo|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasissanti parimajjissanti,||
yāva Brahma-lokā pi kāyena vasaṁ vattessanti,||
sabbe te catunnaṁ iddhi-pādānaṁ bhāvittatā bahulī-katattā.|| ||
■
4. Ye hi keci, bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhonti:|| ||
eko pi hutvā bahudhā honti.|| ||
Bahudhā pi hutvā eko honti.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā gacchanti seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karonti seyyathā pi udake.|| ||
Udake pi abhijjamānā gacchanti seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena kamanti seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaṁ vattenti,||
sabbe te catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā.|| ||
§
Katamesaṇ catunnaṁ?|| ||
5. Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
ye hi keci bhikkhave atītam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhosuṁ eko pi hutvā bahudhā ahesuṁ,||
bahudhā pi hutvā eko ahesuṁ āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā agamaṁsu seyyathā pi ākāse.|| ||
§
6. Ye hi keci, bhikkhave, atītam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhosuṁ.|| ||
Eko pi hutvā bahudhā ahesuṁ.|| ||
Bahudhā hutvā eko ahesuṁ.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā agamaṁsu seyyathā pi ākāse.|| ||
Paṭhaviyaṁ pi ummujjani-mujjaṁ akaṁsu seyyathā pi udake.|| ||
Udake pi abhijjamānā agamaṁsu seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena agamiṁsu seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasiṁsu parimajjiṁsu.|| ||
Yāva Brahma-lokā pi kāyena vase vattesuṁ,||
sabbe te imesaṁ yeva catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā.|| ||
■
7. Ye hi pi keci bhikkhave,||
anāgatam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhossanti:|| ||
Eko pi hutvā bahudhā bhavissanti.|| ||
Bahudhā pi hutvā eko bhavissanti.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā gamissanti seyyathā pi ākāse.|| ||
Paṭhaviyaṁ pi ummujjani-mujjaṁ karissanti seyyathā pi udake.|| ||
Udake pi abhijjamānā gamissanti seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena bhavissanti seyyathā pi pakkhī sakuṇo|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasissanti parimajjissanti,||
yāva Brahma-lokā pi kāyena vasaṁ vattessanti,||
sabbe te imesaṁ yeva catunnaṁ iddhi-pādānaṁ bhāvittatā bahulī-katattā.|| ||
■
8. Ye hi keci, bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhonti:|| ||
eko pi hutvā bahudhā honti.|| ||
Bahudhā pi hutvā eko honti.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā gacchanti seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karonti seyyathā pi udake.|| ||
Udake pi abhijjamānā gacchanti seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena kamanti seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaṁ vattenti,||
sabbe te imesaṁ yeva catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā" ti.|| ||