Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
2. Pāsāda-Kampana Vagga

Sutta 17

Dutiya Samaṇa-Brāhmaṇā or Vidhā or Iddhi-Vidhā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

[1][pts][olds] Evam me sutaṁ:|| ||

2. "Ye hi keci, bhikkhave, atītam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhosuṁ.|| ||

Eko pi hutvā bahudhā ahesuṁ.|| ||

Bahudhā hutvā eko ahesuṁ.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā agamaṁsu seyyathā pi ākāse.|| ||

Paṭhaviyaṁ pi ummujjani-mujjaṁ akaṁsu seyyathā pi udake.|| ||

Udake pi abhijjamānā agamaṁsu seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena agamiṁsu seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasiṁsu parimajjiṁsu.|| ||

Yāva Brahma-lokā pi kāyena vase vattesuṁ,||
sabbe te catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā.|| ||

3. Ye hi pi keci bhikkhave,||
anāgatam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhossanti:|| ||

Eko pi hutvā bahudhā bhavissanti.|| ||

Bahudhā pi hutvā eko bhavissanti.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā gamissanti seyyathā pi ākāse.|| ||

Paṭhaviyaṁ pi ummujjani-mujjaṁ karissanti [275] seyyathā pi udake.|| ||

Udake pi abhijjamānā gamissanti seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena bhavissanti seyyathā pi pakkhī sakuṇo|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasissanti parimajjissanti,||
yāva Brahma-lokā pi kāyena vasaṁ vattessanti,||
sabbe te catunnaṁ iddhi-pādānaṁ bhāvittatā bahulī-katattā.|| ||

4. Ye hi keci, bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhonti:|| ||

eko pi hutvā bahudhā honti.|| ||

Bahudhā pi hutvā eko honti.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā gacchanti seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karonti seyyathā pi udake.|| ||

Udake pi abhijjamānā gacchanti seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamanti seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaṁ vattenti,||
sabbe te catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā.|| ||

 

§

 

Katamesaṇ catunnaṁ?|| ||

5. Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
ye hi keci bhikkhave atītam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhosuṁ eko pi hutvā bahudhā ahesuṁ,||
bahudhā pi hutvā eko ahesuṁ āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā agamaṁsu seyyathā pi ākāse.|| ||

 

§

 

6. Ye hi keci, bhikkhave, atītam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhosuṁ.|| ||

Eko pi hutvā bahudhā ahesuṁ.|| ||

Bahudhā hutvā eko ahesuṁ.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā agamaṁsu seyyathā pi ākāse.|| ||

Paṭhaviyaṁ pi ummujjani-mujjaṁ akaṁsu seyyathā pi udake.|| ||

Udake pi abhijjamānā agamaṁsu seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena agamiṁsu seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasiṁsu parimajjiṁsu.|| ||

Yāva Brahma-lokā pi kāyena vase vattesuṁ,||
sabbe te imesaṁ yeva catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā.|| ||

7. Ye hi pi keci bhikkhave,||
anāgatam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhossanti:|| ||

Eko pi hutvā bahudhā bhavissanti.|| ||

Bahudhā pi hutvā eko bhavissanti.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā gamissanti seyyathā pi ākāse.|| ||

Paṭhaviyaṁ pi ummujjani-mujjaṁ karissanti seyyathā pi udake.|| ||

Udake pi abhijjamānā gamissanti seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena bhavissanti seyyathā pi pakkhī sakuṇo|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasissanti parimajjissanti,||
yāva Brahma-lokā pi kāyena vasaṁ vattessanti,||
sabbe te imesaṁ yeva catunnaṁ iddhi-pādānaṁ bhāvittatā bahulī-katattā.|| ||

8. Ye hi keci, bhikkhave,||
etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhonti:|| ||

eko pi hutvā bahudhā honti.|| ||

Bahudhā pi hutvā eko honti.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā gacchanti seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karonti seyyathā pi udake.|| ||

Udake pi abhijjamānā gacchanti seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamanti seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaṁ vattenti,||
sabbe te imesaṁ yeva catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā" ti.|| ||


Contact:
E-mail
Copyright Statement