Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
2. Pāsāda-Kampana Vagga

Sutta 18

Bhikkhu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

[1][pts][olds] Evam me sutaṁ:|| ||

2. "Catunnaṁ bhikkhave, iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā||
bhikkhu āsavānaṁ khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharati.|| ||

 

§

 

Katamesaṇ catunnaṁ?|| ||

3. Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

 

§

 

Imesaṇ kho bhikkhave, catunnaṁ iddhi-pādānaṁ||
bhāvitattā||
bahulī-katattā||
bhikkhu āsavānaṁ [276] khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement