Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
2. Pāsāda-Kampana Vagga

Sutta 19

Desanā or Bhāvanā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[276]

[1][pts][olds] Evam me sutaṁ:|| ||

2. "Iddhiñ vo bhikkhave, desessāmi iddhi-pādañ ca||
iddhi-pādabhāvanañ ca||
iddhi-pāda-bhāvanā-gāminiñ ca paṭipadaṁ.|| ||

Taṁ suṇātha.|| ||

 

§

 

3. Katamā ca bhikkhave, iddhi?|| ||

Idha, bhikkhave, bhikkhu aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā ahesuṁ.|| ||

Bahudhā hutvā eko ahesuṁ.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā agamaṁsu seyyathā pi ākāse.|| ||

Paṭhaviyaṁ pi ummujjani-mujjaṁ akaṁsu||
seyyathā pi udake.|| ||

Udake pi abhijjamānā agamaṁsu||
seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena agamiṁsu||
seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasiṁsu parimajjiṁsu.|| ||

Yāva Brahma-lokā pi kāyena vasaṇ vatteti.|| ||

Ayaṁ vuccati bhikkhave iddhi.|| ||

 

§

 

4. Katamo ca bhikkhave, iddhi-pādo?|| ||

Yo bhikkhave, Maggo yā paṭipadā iddhi-lābhāya iddhi-paṭi-lābhāya saṁvaṭṭati.|| ||

Ayaṁ vuccati bhikkhave, iddhi-pādo.|| ||

 

§

 

5. Katamā ca bhikkhave, iddhi-pāda-bhāvanā?|| ||

Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ayaṁ vuccati bhikkhave, iddhi-pādabhāvanā.|| ||

 

§

 

6. Katamā ca bhikkhave, iddhi-pāda-bhāvanā-gāminī paṭipadā?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṁ vuccati bhikkhave, iddhi-pāda-bhāvanā-gāminī paṭipadā" ti.|| ||


Contact:
E-mail
Copyright Statement