Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
2. Pāsāda-Kampana Vagga
Sutta 19
Desanā or Bhāvanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Iddhiñ vo bhikkhave, desessāmi iddhi-pādañ ca||
iddhi-pādabhāvanañ ca||
iddhi-pāda-bhāvanā-gāminiñ ca paṭipadaṁ.|| ||
Taṁ suṇātha.|| ||
§
3. Katamā ca bhikkhave, iddhi?|| ||
Idha, bhikkhave, bhikkhu aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||
Eko pi hutvā bahudhā ahesuṁ.|| ||
Bahudhā hutvā eko ahesuṁ.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānā agamaṁsu seyyathā pi ākāse.|| ||
Paṭhaviyaṁ pi ummujjani-mujjaṁ akaṁsu||
seyyathā pi udake.|| ||
Udake pi abhijjamānā agamaṁsu||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena agamiṁsu||
seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāmasiṁsu parimajjiṁsu.|| ||
Yāva Brahma-lokā pi kāyena vasaṇ vatteti.|| ||
Ayaṁ vuccati bhikkhave iddhi.|| ||
§
4. Katamo ca bhikkhave, iddhi-pādo?|| ||
Yo bhikkhave, Maggo yā paṭipadā iddhi-lābhāya iddhi-paṭi-lābhāya saṁvaṭṭati.|| ||
Ayaṁ vuccati bhikkhave, iddhi-pādo.|| ||
§
5. Katamā ca bhikkhave, iddhi-pāda-bhāvanā?|| ||
Idha bhikkhave, bhikkhu||
chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Ayaṁ vuccati bhikkhave, iddhi-pādabhāvanā.|| ||
§
6. Katamā ca bhikkhave, iddhi-pāda-bhāvanā-gāminī paṭipadā?|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ayaṁ vuccati bhikkhave, iddhi-pāda-bhāvanā-gāminī paṭipadā" ti.|| ||