Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
3. Ayo-Guḷa Vagga

Sutta 21

Magga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][pts][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pubbe me bhikkhave, sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi.|| ||

'Ko nu kho Maggo kā paṭipadā iddhi-pādabhāvanāyāti: tassa mayhaṃ bhikkhave, etad ahosi:|| ||

3. So bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

4. Viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Iti me viriya na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

5. Citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Iti me citta na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

6. Vimaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti:|| ||

Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṃ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṃ,||
yathā uddhaṃ tathā adho.|| ||

Yathā divā tathā rattiṃ,||
yathā rattiṃ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṃ cittaṃ bhāveti.|| ||

 

§

 

[282] 7. Evaṃ bhāvitesu kho bhikkhave, bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānova gacchati, seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati, parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

8. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike vā ti.|| ||

9. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti.|| ||

Sarāgaṃ vā cittaṃ sarāgaṃ cittan ti pajānāti.|| ||

Vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittan ti pajānāti.|| ||

Sadosaṃ vā cittaṃ sadosaṃ cittan ti pajānāti.|| ||

Vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittan ti pajānāti.|| ||

Samohaṃ vā cittaṃ samohaṃ cittan ti pajānāti.|| ||

Vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittan ti pajānāti.|| ||

Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittan ti pajānāti.|| ||

Vikkhittaṃ vā cittaṃ vikkhittaṃ cittan ti pajānāti.|| ||

Amahaggataṃ vā cittaṃ amahaggataṃ cittan ti pajānāti.|| ||

Mahaggataṃ vā cittaṃ mahaggataṃ cittan ti pajānāti.|| ||

Sauttaraṃ vā cittaṃ sa-uttaraṃ cittan ti pajānāti.|| ||

Anuttaraṃ vā cittaṃ anuttaraṃ cittan ti pajānāti.|| ||

Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti.|| ||

Samāhitaṃ vā cittaṃ samāhitaṃ cittan ti pajānāti.|| ||

Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.|| ||

Vimuttaṃ vā cittaṃ vimuttaṃ cittan ti pajānāti.|| ||

10. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

Seyyath'īdaṃ:|| ||

"Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsampi1 jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṃ:|| ||

'Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāvāsiṃ:|| ||

"Evaṃ nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sauddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati.|| ||

11. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

"Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||

Ime vata bhonto sattā||
kāya-du-c-caritena samantāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime kho pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

"Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānātī" ti' ti.|| ||

12. Evaṃ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṃ bahulī-katesu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement