Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
3. Ayo-Guḷa Vagga

Sutta 21

Magga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][pts][olds] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Pubbe me bhikkhave, sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi.|| ||

'Ko nu kho Maggo kā paṭipadā iddhi-pādabhāvanāyāti: tassa mayhaṁ bhikkhave, etad ahosi:|| ||

3. So bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||

Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||

4. Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||

Iti me viriya na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||

Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||

5. Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||

Iti me citta na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||

Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||

6. Vimaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||

Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||

Pacchā-pure-saññī ca viharati.|| ||

Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||

Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||

Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||

 

§

 

[282] 7. Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānova gacchati, seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karoti seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāma-sati, parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṁ vatteti.|| ||

8. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike vā ti.|| ||

9. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||

Sarāgaṁ vā cittaṁ sarāgaṁ cittan ti pajānāti.|| ||

Vīta-rāgaṁ vā cittaṁ vīta-rāgaṁ cittan ti pajānāti.|| ||

Sadosaṁ vā cittaṁ sadosaṁ cittan ti pajānāti.|| ||

Vīta-dosaṁ vā cittaṁ vīta-dosaṁ cittan ti pajānāti.|| ||

Samohaṁ vā cittaṁ samohaṁ cittan ti pajānāti.|| ||

Vīta-mohaṁ vā cittaṁ vīta-mohaṁ cittan ti pajānāti.|| ||

Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittan ti pajānāti.|| ||

Vikkhittaṁ vā cittaṁ vikkhittaṁ cittan ti pajānāti.|| ||

Amahaggataṁ vā cittaṁ amahaggataṁ cittan ti pajānāti.|| ||

Mahaggataṁ vā cittaṁ mahaggataṁ cittan ti pajānāti.|| ||

Sauttaraṁ vā cittaṁ sa-uttaraṁ cittan ti pajānāti.|| ||

Anuttaraṁ vā cittaṁ anuttaraṁ cittan ti pajānāti.|| ||

Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti.|| ||

Samāhitaṁ vā cittaṁ samāhitaṁ cittan ti pajānāti.|| ||

Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.|| ||

Vimuttaṁ vā cittaṁ vimuttaṁ cittan ti pajānāti.|| ||

10. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu||
aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||

Seyyath'īdaṁ:|| ||

"Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsampi1 jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṁ:|| ||

'Evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam āyu-pariyanto.|| ||

So tato cuto amutra udapādiṁ.|| ||

Tatrāvāsiṁ:|| ||

"Evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṁ sauddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||

11. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

"Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||

Ime vata bhonto sattā||
kāya-du-c-caritena samantāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime kho pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||

"Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānātī" ti' ti.|| ||

12. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||


Contact:
E-mail
Copyright Statement