Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
3. Ayo-Guḷa Vagga
Sutta 21
Magga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pubbe me bhikkhave, sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi.|| ||
'Ko nu kho Maggo kā paṭipadā iddhi-pādabhāvanāyāti: tassa mayhaṁ bhikkhave, etad ahosi:|| ||
3. So bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||
Pacchā-pure-saññī ca viharati.|| ||
Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||
Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||
Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
■
4. Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||
Iti me viriya na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||
Pacchā-pure-saññī ca viharati.|| ||
Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||
Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||
Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
■
5. Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||
Iti me citta na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||
Pacchā-pure-saññī ca viharati.|| ||
Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||
Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||
Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
■
6. Vimaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||
Iti me chando na ca atilīno bhavissati,||
na ca atipaggahito bhavissati,||
na ca ajjhattaṁ saṅkhitto bhavissati,||
na ca bahiddhā vikkhitto bhavissati.|| ||
Pacchā-pure-saññī ca viharati.|| ||
Yathā pure tathā pacchā,||
yathā pacchā tathā pure.|| ||
Yathā adho tathā uddhaṁ,||
yathā uddhaṁ tathā adho.|| ||
Yathā divā tathā rattiṁ,||
yathā rattiṁ tathā divā.|| ||
Iti vivaṭena cetasā apariyonaddhena cetasā sa-p-pabhāsaṁ cittaṁ bhāveti.|| ||
§
[282] 7. Evaṁ bhāvitesu kho bhikkhave, bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||
Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānova gacchati, seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karoti seyyathā pi udake.|| ||
Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāma-sati, parimajjati.|| ||
Yāva Brahma-lokā pi kāyena vasaṁ vatteti.|| ||
8. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu||
dibbāya sota-dhātuyā visuddhāya atikkanta mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike vā ti.|| ||
9. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu||
para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||
Sarāgaṁ vā cittaṁ sarāgaṁ cittan ti pajānāti.|| ||
Vīta-rāgaṁ vā cittaṁ vīta-rāgaṁ cittan ti pajānāti.|| ||
Sadosaṁ vā cittaṁ sadosaṁ cittan ti pajānāti.|| ||
Vīta-dosaṁ vā cittaṁ vīta-dosaṁ cittan ti pajānāti.|| ||
Samohaṁ vā cittaṁ samohaṁ cittan ti pajānāti.|| ||
Vīta-mohaṁ vā cittaṁ vīta-mohaṁ cittan ti pajānāti.|| ||
Saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittan ti pajānāti.|| ||
Vikkhittaṁ vā cittaṁ vikkhittaṁ cittan ti pajānāti.|| ||
Amahaggataṁ vā cittaṁ amahaggataṁ cittan ti pajānāti.|| ||
Mahaggataṁ vā cittaṁ mahaggataṁ cittan ti pajānāti.|| ||
Sauttaraṁ vā cittaṁ sa-uttaraṁ cittan ti pajānāti.|| ||
Anuttaraṁ vā cittaṁ anuttaraṁ cittan ti pajānāti.|| ||
Asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti.|| ||
Samāhitaṁ vā cittaṁ samāhitaṁ cittan ti pajānāti.|| ||
Avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.|| ||
Vimuttaṁ vā cittaṁ vimuttaṁ cittan ti pajānāti.|| ||
10. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu||
aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||
Seyyath'īdaṁ:|| ||
"Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsampi1 jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe.|| ||
Amutrāsiṁ:|| ||
'Evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam āyu-pariyanto.|| ||
So tato cuto amutra udapādiṁ.|| ||
Tatrāvāsiṁ:|| ||
"Evaṁ nāmo||
evaṁ gotto||
evaṁ vaṇṇo||
evam āhāro||
evaṁ sukha-dukkha-paṭisaṁvedī||
evam āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno" ti.|| ||
Iti sākāraṁ sauddesaṁ aneka-vihitaṁ pubbe nivāsaṁ anussarati.|| ||
11. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||
"Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||
Ime vata bhonto sattā||
kāya-du-c-caritena samantāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime kho pana bhonto sattā||
kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati:|| ||
"Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānātī" ti' ti.|| ||
12. Evaṁ bhāvitesu kho bhikkhave,||
bhikkhu catusu iddhi-pādesu evaṁ bahulī-katesu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||