Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
3. Ayo-Guḷa Vagga

Sutta 22

Ayo-Guḷa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[282]

[1][pts][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

3. "Abhijānāti nu kho bhante,||
Bhagavā iddhiyā mano-mayena kāyena Brahma-lokaṃ upasaṅkamituṅ" ti?|| ||

"Abhijānāmi khv'āhaṃ Ānaṇda||
iddhiyā mano-mayena kāyena Brahma-lokaṃ upasaṅkamitā" ti.|| ||

4."Abhijānāti kho pana bhante,||
Bhagavā iminā cātu-m-mahā-bhūtikena kāyena iddhiyā Brahma-lokaṃ upasaṅkamitā" ti?|| ||

"Abhijānāmi khv'āhaṃ Ānanda,||
iminā cātu-m-mahā-bhūtikena kāyena iddhiyā Brahma-lokaṃ upasaṅkamituṅ" ti.|| ||

5. "Yam ca kho opāti ha bhante,||
Bhagavā iddhiyā mano-mayena kāyena Brahma-lokaṃ upasaṅkamituṃ.|| ||

[283] Yam ca kho abbijānāti bhante,||
Bhagavā iminā cātu-m-mahā-bhūtikena kāyena iddhiyā Brahma-lokaṃ upasaṅkamā.|| ||

Ta-y-idaṃ bhante,||
Bhagavato acchariyaṃ c'eva abbhutaṃ cā" ti.|| ||

"Acchariyā c'eva Ānanda Tathāgatā,||
acchariya-Dhammasamannāgatā ca,||
abbhutā c'eva Ānanda Tathāgatā,||
abbhuta-dhammasamannāgatā ca.|| ||

6. Yasmiṃ Ānanda,||
samaye Tathāgato kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahusaññañ ca||
kāye okkamitvā viharati tasmiṃ Ānanda,||
samaye Tathāgatassa kāyo lahutaro c'eva hoti||
mudutaro ca||
kammaniyataro ca||
pabhassa-rataro ca.|| ||

7. Seyyathā pi Ānanda ayogu'o divasasaṃ santatto lahutaro c'eva hoti||
mudutaro ca||
kammaniyataro ca||
pabhassa-rataro ca.|| ||

Evam eva kho Ānanda,||
yasmiṃ samaye Tathāgato kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahusaññañ ca||
kāye okkamitvā viharati tasmiṃ samaye Ānanda,||
Tathāgatassa kāyo lahutaro c'eva hoti mudutaro ca||
kammaniyataro ca||
pabhassa-rataro ca.|| ||

8. Yasmiṃ Ānanda samaye Tathāgato kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahusaññañ ca||
kāye okkamitvā viharati tasmiṃ Ānanda,||
samaye Tathāgatassa kāyo appakasiren'eva puthuviyā vehāsaṅ abbhu-g-gacchati.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānova gacchati,||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati,||
parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

[284] 9. Seyyathā pi Ānanda, tūlapicu vā kappāsapicu vā lahuko vātupādāno appakasiren'eva puthuviyā vehāsam abbhu-g-gacchati.|| ||

Evam eva kho Ānanda,||
yasmiṃ samaye Tathāgato kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahusaññañ ca||
kāye okkamitvā viharati tasmiṃ Ānanda,||
samaye Tathāgatassa kāyo appakasiren'eva puthuviyā vehāsam abbhu-g-gacchati.|| ||

So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānova gacchati,||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati,||
parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ vatteti" ti.|| ||


Contact:
E-mail
Copyright Statement