Saṃyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṃyutta
3. Ayo-Guḷa Vagga
Sutta 22
Ayo-Guḷa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][than] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||
2. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||
3. "Abhijānāti nu kho bhante,||
Bhagavā iddhiyā mano-mayena kāyena Brahma-lokaṃ upasaṅkamituṅ" ti?|| ||
"Abhijānāmi khv'āhaṃ Ānaṇda||
iddhiyā mano-mayena kāyena Brahma-lokaṃ upasaṅkamitā" ti.|| ||
4."Abhijānāti kho pana bhante,||
Bhagavā iminā cātu-m-mahā-bhūtikena kāyena iddhiyā Brahma-lokaṃ upasaṅkamitā" ti?|| ||
"Abhijānāmi khv'āhaṃ Ānanda,||
iminā cātu-m-mahā-bhūtikena kāyena iddhiyā Brahma-lokaṃ upasaṅkamituṅ" ti.|| ||
5. "Yam ca kho opāti ha bhante,||
Bhagavā iddhiyā mano-mayena kāyena Brahma-lokaṃ upasaṅkamituṃ.|| ||
[283] Yam ca kho abbijānāti bhante,||
Bhagavā iminā cātu-m-mahā-bhūtikena kāyena iddhiyā Brahma-lokaṃ upasaṅkamā.|| ||
Ta-y-idaṃ bhante,||
Bhagavato acchariyaṃ c'eva abbhutaṃ cā" ti.|| ||
"Acchariyā c'eva Ānanda Tathāgatā,||
acchariya-Dhammasamannāgatā ca,||
abbhutā c'eva Ānanda Tathāgatā,||
abbhuta-dhammasamannāgatā ca.|| ||
6. Yasmiṃ Ānanda,||
samaye Tathāgato kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahusaññañ ca||
kāye okkamitvā viharati tasmiṃ Ānanda,||
samaye Tathāgatassa kāyo lahutaro c'eva hoti||
mudutaro ca||
kammaniyataro ca||
pabhassa-rataro ca.|| ||
7. Seyyathā pi Ānanda ayogu'o divasasaṃ santatto lahutaro c'eva hoti||
mudutaro ca||
kammaniyataro ca||
pabhassa-rataro ca.|| ||
Evam eva kho Ānanda,||
yasmiṃ samaye Tathāgato kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahusaññañ ca||
kāye okkamitvā viharati tasmiṃ samaye Ānanda,||
Tathāgatassa kāyo lahutaro c'eva hoti mudutaro ca||
kammaniyataro ca||
pabhassa-rataro ca.|| ||
8. Yasmiṃ Ānanda samaye Tathāgato kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahusaññañ ca||
kāye okkamitvā viharati tasmiṃ Ānanda,||
samaye Tathāgatassa kāyo appakasiren'eva puthuviyā vehāsaṅ abbhu-g-gacchati.|| ||
So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||
Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||
Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānova gacchati,||
seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||
Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ.|| ||
Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati,||
parimajjati.|| ||
Yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||
[284] 9. Seyyathā pi Ānanda, tūlapicu vā kappāsapicu vā lahuko vātupādāno appakasiren'eva puthuviyā vehāsam abbhu-g-gacchati.|| ||
Evam eva kho Ānanda,||
yasmiṃ samaye Tathāgato kāyam pi citte samādahati||
cittam pi ca kāye samādahati||
sukha-saññañ ca||
lahusaññañ ca||
kāye okkamitvā viharati tasmiṃ Ānanda,||
samaye Tathāgatassa kāyo appakasiren'eva puthuviyā vehāsam abbhu-g-gacchati.|| ||
So aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||
Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||
Āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-mānova gacchati,||
seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṃ karoti seyyathā pi udake.|| ||
Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ.|| ||
Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parāma-sati,||
parimajjati.|| ||
Yāva Brahma-lokā pi kāyena vasaṃ vatteti" ti.|| ||