Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
3. Ayo-Guḷa Vagga
Sutta 28
Dutiya Ānanda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evam me sutaṁ:|| ||
Sāvatthiyaṁ:|| ||
2. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
2. Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||
"Katamā nu kho Ānanda, iddhi?|| ||
Katamo iddhi-pādo?|| ||
Katamā iddhi-pādabhāvanā?|| ||
Katamā iddhi-pāda-bhāvanā-gāminī paṭipadā" ti?|| ||
"Bhagava mūlakā no bhante dhammā Bhagavannettikā Bhagavam-paṭisaraṇā sādhu vata bhante Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho:|| ||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Tena hi Ānanda suṇāhi sādhukaṁ manasi karohi bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
3. Idh'Ānanda, bhikkhu aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||
"Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||
Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānova gacchati,||
seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujjani-mujjaṁ karoti seyyathā pi udake.|| ||
Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāma-sati,||
parimajjati.|| ||
Yāva Brahma-lokā pi kāyena vasaṁ vatteti.|| ||
Ayaṁ vuccati Ānanda, iddhi.|| ||
■
4. Katamo c'Ānanda, iddhi-pādo?|| ||
Yo Ānanda, Maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvaṭṭati.|| ||
Ayaṁ vuccat Ānanda, iddhi-pādo.|| ||
■
5. Katamā c'Ānanda, iddhi-pādabhāvanā?|| ||
Idha, Ānanda, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||
Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||
Vimaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||
Ayaṁ vuccati Ānanda, iddhi-pādabhāvanā.|| ||
■
6. Katamā c'Ānanda, iddhi-pāda-bhāvanā-gāminī paṭipadā?|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammākammanko,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Ayaṁ vuccati Ānanda, 'iddhi-pāda-bhāvanā-gāminī paṭipadā' ti" ti.|| ||