Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
3. Ayo-Guḷa Vagga

Sutta 29

Paṭhama Sambahulā Bhikkhū Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[287]

[1][pts][olds] Evam me sutaṁ:|| ||

Sāvatthiyaṁ:|| ||

2. Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

2. Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Katamā nu kho bhante, iddhi?|| ||

Katamo iddhi-pādo?|| ||

Katamā iddhi-pādabhāvanā?|| ||

Katamā iddhi-pāda-bhāvanā-gāminī paṭipadā" ti?|| ||

3. "Idha bhikkhave, bhikkhu aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-mānova gacchati,||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karoti seyyathā pi udake.|| ||

Udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parāma-sati,||
parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṁ vatteti.|| ||

Ayaṁ vuccati bhikkhave, iddhi.|| ||

4. Katamo ca bhikkhave, iddhi-pādo?|| ||

Yo bhikkhave, Maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvaṭṭati.|| ||

Ayaṁ vuccat bhikkhave, iddhi-pādo.|| ||

5. Katamā ca bhikkhave, iddhi-pādabhāvanā?|| ||

Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||

Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||

Vimaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti:|| ||

Ayaṁ vuccati bhikkhave, iddhi-pādabhāvanā.|| ||

6. Katamā ca bhikkhave, iddhi-pāda-bhāvanā-gāminī paṭipadā?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṁ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammākammanko,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ayaṁ vuccati bhikkhave, 'iddhi-pāda-bhāvanā-gāminī paṭipadā' ti" ti.|| ||


Contact:
E-mail
Copyright Statement