Saṁyutta Nikāya
5. Mahā-Vagga
51. Iddhi-Pāda Saṁyutta
6. Bala-Karaṇīya Vagga
Chapter VI
Suttas 55-66
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 55
Bala Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
2. "Seyyathā pi bhikkhave ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya paṭhaviyam pattiṭṭhāya||
evam eva te balakaraṇīya kammantā karīyanti.|| ||
Evam eva kho bhikkhave bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti?|| ||
3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,[1]|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ kho bhikkhave bhikkhu sīlaṁ nissāya sīle patiṭṭhāya
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||
Sutta 56
Bījā Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Seyyathā pi bhikkhave ye keci bījagāmā bhūtagāmā vuddhiṁ virūḷhiṁ vepullaṁ āppajjanti.|| ||
Sabbe te paṭhaviṁ nissāya paṭhaviyam patiṭṭhāya evam ete bījagāmā bhūtagāmā vuddhiṁ virūḷhiṁ vepullam āpajjanti.|| ||
Evam eva kho bhikkhave bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vuddhiṁ virūḷhiṁ vepullam pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vuddhiṁ virūḷhiṁ vepullam pāpuṇāti dhammesu?|| ||
3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ eva kho bhikkhave bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vuddhiṁ virūḷhiṁ vepullam pāpuṇāti dhammesu" ti.|| ||
Sutta 57
Nāga Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti, balaṁ gāhenti.|| ||
Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti.|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||
Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||
3. Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
mahantataṁ vepullataṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
mahantataṁ vepullataṁ pāpuṇāti dhammesu?|| ||
4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ eva kho bhikkhave bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
mahantaṁ vepullataṁ pāpuṇāti dhammesū" ti.
Sutta 58
Rukkho Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Seyyathā pi bhikkhave, rukkho||
pācīna-ninno||
pācīna poṇo||
pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā ti|| ||
Yena bhanne, ninno yena poṇo yena pabbhāro ti.|| ||
3. Evam eva kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ kho bhikkhave bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.
Sutta 59
Kumbho Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vamat'eva pāpake akusale dhamme no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vamat'eva pāpake akusale dhamme no paccāvamati?|| ||
4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ kho bhikkhave bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
vāmat'eva pāpake akusale dhamme no paccāvamatī" ti.|| ||
Sutta 60
Sūkiya Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Seyyathā pi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā paṇihitaṁ hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā chijjati lohitaṁ vā uppādessatī ti.|| ||
ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
3. Evam eva kho so vata bhikkhu sammā paṇihitāya Maggabhāvanāya avijjaṁ chijjhati vijjaṁ uppādessati Nibbānaṁ sacchi-karissatī||
ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya Maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti Nibbānaṁ sacchi-karoti?|| ||
4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya Maggabhāvanāya avijjaṁ bhindati vijjaṁ uppādeti Nibbānaṁ sacchi-karotī" ti.|| ||
§
Sutta 61
Ākāsa Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti,||
puratthimā pi vātā vāyanti,||
pacchimā pi vātā vāyanti,||
uttarā pi vātā vāyanti,||
dakkhiṇā pi vātā vāyanti,||
sarajā pi vātā vāyanti,||
arajā pi vātā vāyanti,||
sītā pi vātā vāyanti,||
uṇhā pi vātā vāyanti,||
parittā pi vātā vāyanti,||
adhimattā pi vātā vāyanti.|| ||
3. Evam eva kho bhikkhave, bhikkhuno,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti,||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ[2] bhāvanā pāripūriṁ gacchanti,||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti,||
pañca pi balāni bhāvanā pāripūriṁ gacchanti,||
satta pi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti,||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvanā pāripūriṁ gacchanti,||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti,||
pañca pi balāni bhāvanā pāripūriṁ gacchanti,||
satta pi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||
4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ kho bhikkhave, bhikkhuno,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti,||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvanā pāripūriṁ gacchanti,||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti,||
pañca pi balāni bhāvanā pāripūriṁ gacchanti,||
satta pi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||
Sutta 62
Megha Suttaṁ I
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
ṭhānaso antaradhāpeti vūpasamapeti?|| ||
3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ kho bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
ṭhānaso antaradhāpeti vūpasamapeti" ti.|| ||
Sutta 63
Megha Suttaṁ 2
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ, tam evaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
antarāy'eva antaradhāpeti, vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
antarāy'eva antaradhāpeti, vūpasameti?|| ||
4. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evam kho bhikkhave, bhikkhu,||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
antarāy'eva antaradhāpeti, vūpasameti" ti.|| ||
Sutta 64
Nāvā Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
2. "Seyyathā pi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyenāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasiren'eva paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti?|| ||
3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ kho bhikkhave, bhikkhuno||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti" ti.|| ||
Sutta 65
Āgantuka Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
"Seyyathā pi bhikkhave, āgantukāgāraṁ, tattha puratthimāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti,||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati,||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti,||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave,||
dhammā abhiññā pariññeyyā?|| ||
Pañc'upādāna-k-khandhātissa vacanīyā.|| ||
Katame pañca, seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave,||
dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave,||
dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave,||
dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave,||
dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave,||
dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave,||
dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave,||
dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti,||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati,||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti,||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||
3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti,||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati,||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti,||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||
Sutta 66
Nadī Suttaṁ
[1][pts][olds] Evam me sutaṁ:|| ||
"Seyyathā pi, bhikkhave, Gaṅgā nadī pācīna-ninnā pācīna-poṇā pācīna-pabbhārā.|| ||
Atha mahā-jana-kāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ pacchā-ninnaṁ karissāma pacchā-poṇaṁ pacchā-pabbhāranti.|| ||
Taṁ kim maññatha bhikkhave,||
api nu so mahā-jana-kāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya pacchā-poṇaṁ pacchā-pabbhāranti?|| ||
No h'etaṁ bhante, taṁ kissa hetu?|| ||
Gaṅgā bhante, nadī pācīna-ninnā pācīna-poṇā pācīna-pabbhārā, sā na sukarā pacchā-ninnaṁ kātuṁ pacchā-poṇaṁ pacchā-pabbhāraṁ.|| ||
Yāvadeva ca pana so mahā-jana-kāyo kilamathassa vighātassa bhāgī assātī.|| ||
3. Evam eva kho bhikkhave, bhikkhuṁ||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
rājāno vā,||
rāja-mahā-mattā vā,||
mittā vā,||
amaccā vā,||
ñātī vā,||
sālohitā vā,||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||
Ehambho purisa,||
kiṁ te ime kāsāvā anudahanti,||
kiṁ muṇḍo kapālam anusañcarasi?|| ||
Ehi, hīnā-yāvattitvā bhoge ca bhuñjassu||
puññāni ca karohī ti.|| ||
So vata bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto,||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi taṁ bhikkhave,||
cittaṁ dīgha-rattaṁ viveka-ninnaṁ viveka-poṇaṁ viveka-pabbhāraṁ.|| ||
Taṁ vata hīnāyā-vattissatīti n'etaṁ ṭhānaṁ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāvento,||
cattāro iddhi-pāde bahulī-karonto?|| ||
3. Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,|| ||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
Evaṁ kho bhikkhave, bhikkhu||
cattāro iddhi-pāde bhāveti,||
cattāro iddhi-pāde bahulī-karoti" ti.|| ||
[1] It is not clear to me exactly how to adapt SN 5.45.92 — 102 to the development of the cattāro iddhi-pāde. It could be that the addition of
"viveka-nissitaṁ, virāga-nissitaṁ, nirodha-nissitaṁ, vossagga-pariṇāmiṁ or
"rāga-vinaya-pariyosānaṁ, dosa-vinaya-pariyosānaṁ, moha-vinaya-pariyosānaṁ" or
amato-gadhaṁ, amataparāyaṇaṁ, amata-pariyosānaṁ or
Nibbāna-ninnaṁ Nibbāna-poṇaṁ Nibbāna-pabbhāraṁ or all of the above, was intended to be placed after each of the four developments of the cattāro iddhi-pāde, or
that each of the four developments of the Iddhipada was to be folowed by each of the steps of the Magga plus each of these four modifications, or
that each of the suttas we have here was to have been developed according to the scheme in SN 5.45, which gives four suttas for each single sutta here. The sutta numbering suggests the arrangement I have made above.
[2] Here to adapt this from SN 5.45.155, I have replaced cattāro iddhi-pāde with ariyam aṭṭhaṅgikam Maggam.