Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
1. Eka-Dhamma Vagga

Sutta 1

Eka-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[311]

[1][pts][bodh][than][olds] Evam me sutaṃ.|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.[1]|| ||

[2][pts][bodh][than][olds] Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

[3][pts][bodh][than][olds] Eka-dhammo bhikkhave,||
bhāvito||
bahulī-kato||
maha-p-phalo hoti||
mahā-nisamso.|| ||

Katamo eka-dhammo?|| ||

Ānāpāna-sati.|| ||

Kathaṃ bhāvitā ca bhikkhave ānāpāna-sati?|| ||

Kathaṃ bahulī-katā||
maha-p-phalā hoti,||
mahā-nisaṃsā?|| ||

[4][pts][bodh][than][olds] Idha, bhikkhave, bhikkhū arañña-gato vā||
rukkha-mūla-gato vā||
suññ-ā-gāra-gato vā||
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
so sato va||
assasati sato va||
passasati.|| ||

[5][pts][bodh][than][olds] Dīghaṃ vā assasanto||
'dīghaṃ assasāmī' ti pajānātī.|| ||

Dīghaṃ vā passasanto||
'dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto||
'rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto||
'rassaṃ passasāmī' ti pajānāti.|| ||

[6][pts][bodh][than][olds] Sabba-kāya-paṭisaṃvedi||
assasissāmī' ti sikkhati.|| ||

Sabba-kāya-paṭisaṃvedi||
passasissāmī' ti sikkhati.|| ||

Passam-bhayaṃ kāya-saṅkhāraṃ||
assasissāmī' ti sikkhati.|| ||

Passam-bhayaṃ kāya-saṅkhāraṃ||
passasissāmī' ti sikkhati.|| ||

[312] [7][pts][bodh][than][olds] Pīti-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

Pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

Sukha-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

Sukha-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

[8][pts][bodh][than][olds] Citta-saṅkhāra-paṭisaṃvedī||
assasissāmī' ti sikkhati.|| ||

Citta-saṅkhāra-paṭisaṃvedī||
passasissāmī' ti sikkhati.|| ||

Passam-bhayaṃ citta-saṅkhāraṃ||
assasissāmī' ti sikkhati.|| ||

Passam-bhayaṃ citta-saṅkhāraṃ||
passasissāmī' ti sikkhati.|| ||

Citta-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

Citta-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

[9][pts][bodh][than][olds] Abhi-p-pamodayaṃ cittaṃ||
assasissāmī' ti sikkhati.|| ||

Abhi-p-pamodayaṃ cittaṃ||
passasissāmī' ti sikkhati.|| ||

Samādahaṃ cittaṃ||
assasissāmī' ti sikkhati.|| ||

Samādahaṃ cittaṃ||
passasissāmī' ti sikkhati.|| ||

Vimocayaṃ cittaṃ||
assasissāmī' ti sikkhati.|| ||

Vimocayaṃ cittaṃ||
passasissāmī' ti sikkhati.|| ||

[10][pts][bodh][than][olds] Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

[11][pts][bodh][than][olds] Evaṃ bhāvitā kho bhikkhave, ānāpāna-sati||
evaṃ bahulī-katā||
maha-p-phalā hoti||
mahā-nisaṃsāti.|| ||

 


[1]Text abbreviates:||
Sāvatthi||
ārāme||
Tatra kho||
la||
etad avoca|| ||
Hereafter text is per PTS version.

 


Contact:
E-mail
Copyright Statement