Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṁyutta
1. Eka-Dhamma Vagga

Sutta 6

Ariṭṭha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[314]

[1-2][pts][bodh][olds][than] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Bhāvetha no tumhe bhikkhave, ānāpāna-satin" ti?|| ||

[3] Evaṁ vutte āyasmā Ariṭṭho Bhagavāntaṁ etad avoca:|| ||

"Ahaṁ kho bhante, bhāvemi ānāpāna-satin" ti.|| ||

[315] "Yathā kathaṁ pana tvaṁ Ariṭṭha,||
bhāvesi ānāpāna-satin" ti?|| ||

[4] "Atītesu me bhante kāmesu kāma-c-chando pahīno.|| ||

Anāgatesu me kāmesu kāma-c-chando vigato.|| ||

Ajjhattam bahiddhā ca me dhammesu paṭighasaññā su-p-paṭivinītā.|| ||

So satova assasāmī sato passasāmi.|| ||

Evaṁ khv'āhaṁ bhante, bhāvemi ānāpāna-satin" ti.|| ||

[5] "Atth'esā Ariṭṭha, ānāpāna-sati||
'nesā n'atthī' ti vadāmi.|| ||

Api ca Ariṭṭha yathā ānāpāna-sati vitthārena paripuṇṇā hoti.|| ||

Taṁ suṇāhi,||
sādhukaṁ manasi karohi,||
bhāsissāmīni" ti.|| ||

"Evaṁ bhante" ti||
kho āyasmā Ariṭṭho Bhagavāto paccassosi.|| ||

[6] Bhagavā etad avoca:|| ||

"Kathañ ca Ariṭṭha,||
ānāpāna-sati vitthārato||
paripuṇṇā hoti?|| ||

[7] Idha Ariṭṭha, bhikkhū arañña-gato vā||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya||
parimukhaṁ satiṁ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||

[8] Dīghaṁ vā assasanto 'dīghaṁ assasāmī' ti pajānāti.|| ||

Dīghaṁ vā passasanto 'dīghaṁ passasāmī' ti pajānāti.|| ||

Rassaṁ vā assasanto 'rassaṁ assasāmī' ti pajānāti.|| ||

Rassaṁ vā passasanto 'rassaṁ passasāmī' ti pajānāti.|| ||

[9] 'Sabba-kāya-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṁvedī passissāmī' ti sikkhati.|| ||

'Passam-bhayaṁ kāya-saṅkhāraṁ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṁ kāya-saṅkhāraṁ passasissāmī' ti sikkhati.|| ||

[10] 'Pīti-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||

[11] 'Citta-saṅkhāra-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṁ citta-saṅkhāraṁ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṁ citta-saṅkhāraṁ passasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||

[12] 'Abhi-p-pamodayaṁ cittaṁ assasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṁ cittaṁ passasissāmī' ti sikkhati.|| ||

'Samādahaṁ cittaṁ assasissāmī' ti sikkhati.|| ||

'Samādahaṁ cittaṁ passasissāmī' ti sikkhati.|| ||

'Vimocayaṁ cittaṁ assasissāmī' ti sikkhati.|| ||

'Vimocayaṁ cittaṁ passasissāmī' ti sikkhati.|| ||

[13] 'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Evaṁ bhāvitā kho Ariṭṭha,||
ānāpāna-sati||
evaṁ bahuḷī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā.|| ||

[14] Evaṁ kho Ariṭṭha,||
ānāpāna-sati||
vitthārena||
paripuṇṇā hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement