Saṁyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṁyutta
1. Eka-Dhamma Vagga
Sutta 6
Ariṭṭha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1-2][pts][bodh][olds][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Bhāvetha no tumhe bhikkhave, ānāpāna-satin" ti?|| ||
[3] Evaṁ vutte āyasmā Ariṭṭho Bhagavāntaṁ etad avoca:|| ||
"Ahaṁ kho bhante, bhāvemi ānāpāna-satin" ti.|| ||
[315] "Yathā kathaṁ pana tvaṁ Ariṭṭha,||
bhāvesi ānāpāna-satin" ti?|| ||
[4] "Atītesu me bhante kāmesu kāma-c-chando pahīno.|| ||
Anāgatesu me kāmesu kāma-c-chando vigato.|| ||
Ajjhattam bahiddhā ca me dhammesu paṭighasaññā su-p-paṭivinītā.|| ||
So satova assasāmī sato passasāmi.|| ||
Evaṁ khv'āhaṁ bhante, bhāvemi ānāpāna-satin" ti.|| ||
[5] "Atth'esā Ariṭṭha, ānāpāna-sati||
'nesā n'atthī' ti vadāmi.|| ||
Api ca Ariṭṭha yathā ānāpāna-sati vitthārena paripuṇṇā hoti.|| ||
Taṁ suṇāhi,||
sādhukaṁ manasi karohi,||
bhāsissāmīni" ti.|| ||
"Evaṁ bhante" ti||
kho āyasmā Ariṭṭho Bhagavāto paccassosi.|| ||
[6] Bhagavā etad avoca:|| ||
"Kathañ ca Ariṭṭha,||
ānāpāna-sati vitthārato||
paripuṇṇā hoti?|| ||
[7] Idha Ariṭṭha, bhikkhū arañña-gato vā||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya||
parimukhaṁ satiṁ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||
[8] Dīghaṁ vā assasanto 'dīghaṁ assasāmī' ti pajānāti.|| ||
Dīghaṁ vā passasanto 'dīghaṁ passasāmī' ti pajānāti.|| ||
Rassaṁ vā assasanto 'rassaṁ assasāmī' ti pajānāti.|| ||
Rassaṁ vā passasanto 'rassaṁ passasāmī' ti pajānāti.|| ||
[9] 'Sabba-kāya-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Sabba-kāya-paṭisaṁvedī passissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ kāya-saṅkhāraṁ assasissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ kāya-saṅkhāraṁ passasissāmī' ti sikkhati.|| ||
[10] 'Pīti-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Pīti-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
'Sukha-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Sukha-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
[11] 'Citta-saṅkhāra-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Citta-saṅkhāra-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ citta-saṅkhāraṁ assasissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ citta-saṅkhāraṁ passasissāmī' ti sikkhati.|| ||
'Citta-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Citta-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
[12] 'Abhi-p-pamodayaṁ cittaṁ assasissāmī' ti sikkhati.|| ||
'Abhi-p-pamodayaṁ cittaṁ passasissāmī' ti sikkhati.|| ||
'Samādahaṁ cittaṁ assasissāmī' ti sikkhati.|| ||
'Samādahaṁ cittaṁ passasissāmī' ti sikkhati.|| ||
'Vimocayaṁ cittaṁ assasissāmī' ti sikkhati.|| ||
'Vimocayaṁ cittaṁ passasissāmī' ti sikkhati.|| ||
[13] 'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||
'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||
'Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||
'Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||
'Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||
'Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||
'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||
'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||
Evaṁ bhāvitā kho Ariṭṭha,||
ānāpāna-sati||
evaṁ bahuḷī-katā||
maha-p-phalā hoti||
mahā-nisaṁsā.|| ||
[14] Evaṁ kho Ariṭṭha,||
ānāpāna-sati||
vitthārena||
paripuṇṇā hotī" ti.|| ||