Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
1. Eka-Dhamma Vagga

Sutta 6

Ariṭṭha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[314]

[1-2][pts][bodh][olds][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Bhāvetha no tumhe bhikkhave, ānāpāna-satin" ti?|| ||

[3] Evaṃ vutte āyasmā Ariṭṭho Bhagavāntaṃ etad avoca:|| ||

"Ahaṃ kho bhante, bhāvemi ānāpāna-satin" ti.|| ||

[315] "Yathā kathaṃ pana tvaṃ Ariṭṭha,||
bhāvesi ānāpāna-satin" ti?|| ||

[4] "Atītesu me bhante kāmesu kāma-c-chando pahīno.|| ||

Anāgatesu me kāmesu kāma-c-chando vigato.|| ||

Ajjhattam bahiddhā ca me dhammesu paṭighasaññā su-p-paṭivinītā.|| ||

So satova assasāmī sato passasāmi.|| ||

Evaṃ khv'āhaṃ bhante, bhāvemi ānāpāna-satin" ti.|| ||

[5] "Atth'esā Ariṭṭha, ānāpāna-sati||
'nesā n'atthī' ti vadāmi.|| ||

Api ca Ariṭṭha yathā ānāpāna-sati vitthārena paripuṇṇā hoti.|| ||

Taṃ suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmīni" ti.|| ||

"Evaṃ bhante" ti||
kho āyasmā Ariṭṭho Bhagavāto paccassosi.|| ||

[6] Bhagavā etad avoca:|| ||

"Kathañ ca Ariṭṭha,||
ānāpāna-sati vitthārato||
paripuṇṇā hoti?|| ||

[7] Idha Ariṭṭha, bhikkhū arañña-gato vā||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||

[8] Dīghaṃ vā assasanto 'dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto 'dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto 'rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto 'rassaṃ passasāmī' ti pajānāti.|| ||

[9] 'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

[10] 'Pīti-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

[11] 'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

[12] 'Abhi-p-pamodayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

[13] 'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

'Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Evaṃ bhāvitā kho Ariṭṭha,||
ānāpāna-sati||
evaṃ bahuḷī-katā||
maha-p-phalā hoti||
mahā-nisaṃsā.|| ||

[14] Evaṃ kho Ariṭṭha,||
ānāpāna-sati||
vitthārena||
paripuṇṇā hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement