Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
1. Eka-Dhamma Vagga

Sutta 7

Kappina Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[315]

[1-2][pts][bodh][olds] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

[3] Tena kho pana samayen'āyasmā MahāKappino||
Bhagavāto avidūre nisinno hoti||
pallaṅkaṃ ābhujitvā||
ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

[4] Addasā kho Bhagavā āyasmantaṃ MahāKappinaṃ avidūre nisinnaṃ||
pallaṅkaṃ ābhujitvā||
ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
disvāna bhikkhū āmantesi:|| ||

"Passatha no tumhe bhikkhave, etassa bhikkhūno||
kāyassa iñjitattaṃ vā||
phanditattaṃ vā" ti?|| ||

[5] "Yadā pi mayaṃ bhante||
taṃ āyasmantaṃ passāma Saṅgha-majjhe vā||
nisintaṃ ekaṃ vā raho nisintaṃ||
tadā [316] pi mayaṃ tassa āyasmato||
na passāma kāyassa iñjitattaṃ vā||
phanditattaṃ vā" ti.|| ||

[6] "Yassa bhikkhave samādhissa||
bhāvitattā||
bahulī-katattā||
n'eva kāyassa iñjitattaṃ vā hoti||
phanditattaṃ vā||
na cittassa iñjitattaṃ vā hoti||
phanditattaṃ vā.|| ||

Tassa so bhikkhave bhikkhū samādhissa||
nikāma-lābhī||
akiccha-lābhī||
akasira-lābhī.|| ||

[7] Katamassa ca bhikkhave, samādhissa||
bhāvitattā||
bahulī-katattā||
n'eva kāyassa iñjitattaṃ vā hoti||
phanditattaṃ vā||
na cittassa iñjitattaṃ vā hoti||
phanditattaṃ vā?|| ||

Ānāpāna-sati-samādhissa bhikkhave,||
bhāvitattā||
bahulī-katattā||
n'eva kāyassa iñjitattaṃ vā hoti||
phanditattaṃ vā||
na cittassa iñjitattaṃ vā hoti||
phanditattaṃ vā.|| ||

[8] Kathaṃ bhāvite ca bhikkhave,||
ānāpāna-sati-samādhimhi||
kathaṃ bahulī-kate n'eva kāyassa iñjitattaṃ vā hoti||
phanditattaṃ vā||
na cittassa iñjitattaṃ vā hoti||
phanditattaṃ vā?|| ||

[9] Idha, bhikkhave, bhikkhū arañña-gato vā||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||

Dīghaṃ vā assasanto dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto 'dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto 'rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto 'rassaṃ passasāmī' ti pajānāti.|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Citta-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Abhi-p-pamodayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Samādahaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ assasissāmī' ti sikkhati.|| ||

'Vimocayaṃ cittaṃ passasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

[16] Evaṃ bhāvitā kho bhikkhave,||
ānāpāna-sati-samādimhi||
evaṃ bahuḷīkatā n'eva kāyassa iñjitattaṃ vā hoti||
phanditattam vā||
na cittassa iñjitattaṃ vā hoti||
phanditattaṃ vā" ti.|| ||

 


Contact:
E-mail
Copyright Statement