Saṁyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṁyutta
1. Eka-Dhamma Vagga
Sutta 8
Dīpa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1-2][pts][bodh][olds][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[3] "Ānāpāna-sati-samādhi bhikkhave,||
bhāvito||
bahulī-kato||
maha-p-phalo hoti||
mahā-nisamso.|| ||
Kathaṁ bhāvito ca bhikkhave,||
ānāpāna-sati-samādhi||
kathaṁ bahulī-kato||
maha-p-phalo hoti||
mahā-nisaṁsā?|| ||
[317] [4] Idha, bhikkhave, bhikkhū arañña-gato||
rukkha-mūla-gato vā||
suññāta-gato vā||
nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya||
parimukhaṁ satiṁ upaṭṭha-petvā||
so sato va assasati||
sato va passasati.|| ||
Dīghaṁ vā assasanto dīghaṁ assasāmī' ti pajānāti.|| ||
Dīghaṁ vā passasanto 'dīghaṁ passasāmī' ti pajānāti.|| ||
Rassaṁ vā assasanto 'rassaṁ assasāmī' ti pajānāti.|| ||
Rassaṁ vā passasanto 'rassaṁ passasāmī' ti pajānāti.|| ||
'Sabba-kāya-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Sabba-kāya-paṭisaṁvedī passissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ kāya-saṅkhāraṁ assasissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ kāya-saṅkhāraṁ passasissāmī' ti sikkhati.|| ||
'Pīti-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Pīti-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
'Sukha-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Sukha-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
'Citta-saṅkhāra-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Citta-saṅkhāra-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ citta-saṅkhāraṁ assasissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ citta-saṅkhāraṁ passasissāmī' ti sikkhati.|| ||
'Citta-saṅkhāra-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Citta-saṅkhāra-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ citta-saṅkhāraṁ assasissāmī' ti sikkhati.|| ||
'Passam-bhayaṁ citta-saṅkhāraṁ passasissāmī' ti sikkhati.|| ||
'Citta-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||
'Citta-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||
'Abhi-p-pamodayaṁ cittaṁ assasissāmī' ti sikkhati.|| ||
'Abhi-p-pamodayaṁ cittaṁ passasissāmī' ti sikkhati.|| ||
'Samādahaṁ cittaṁ assasissāmī' ti sikkhati.|| ||
'Samādahaṁ cittaṁ passasissāmī' ti sikkhati.|| ||
'Vimocayaṁ cittaṁ assasissāmī' ti sikkhati.|| ||
'Vimocayaṁ cittaṁ passasissāmī' ti sikkhati.|| ||
'Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||
'Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||
Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||
Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||
Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||
Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||
Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||
Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||
[11] Evaṁ bhāvitā kho bhikkhave,||
ānāpāna-sati-samādhimhi||
evaṁ bahuḷī-katā||
maha-p-phalo hoti||
mahā-nisamso.|| ||
[12] Aham pi sudaṁ bhikkhave||
pubb'eva sambodhā anabhi-sambuddho bodhisatto va samāno||
iminā vihārena bahulaṁ vihārāmi.
Tassa mahyaṁ bhikkhave iminā vihārena bahulaṁ viharato||
n'eva kāyo kilamati na cakkhūni||
anupādāya ca me āsavehi cittaṁ vīmuccati.|| ||
[13] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'N'eva kāyo kilameyya na ca cakkhūni||
anupādāya ca me āsavehi cittaṁ vimucceyyā' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[14] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Ye me geha-sitā sarasaṅkappā te pahīyeyyun' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[15] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Appaṭikkūle paṭi-k-kūla-saññī vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[16] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[17] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Appaṭikkūle ca paṭikkūle ca paṭi-k-kūla-saññī vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[18] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
[318] 'Paṭikkūle ca a-p-paṭikkūle ca
a-p-paṭi-k-kūla-saññī vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[19] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Appaṭikkūlañca paṭikkūlañca tad ubhayaṁ abhini-vajchetvā upekhako vihareyyaṁ sato sampajāno' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[20] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[21] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[22] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Pītiyā ca virāgā||
upekhako ca vihareyyaṁ||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṁvedeyyaṁ||
yaṁ taṁ ariyā ācikkhanti||
"upekhako satimā sukha-vihārī" ti||
tatiyaṁ-jhānaṁ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[23] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukhaṁ mana-sikātabbo.|| ||
[24] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Sabbaso rūpa-saññānaṁ||
samatikkamā paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ||
amanasikārā||
"ananto ākāso" ti||
ākāsanañvāyatanaṁ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[25] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Sabbaso Ākāsanañ-c'āyatanaṁ samatikkamā "anantaṁ [319] viññāṇan" ti||
Viññāṇañ-c'āyatanaṁ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[26] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamā||
"N'atthi kiñcī" ti Ākiñcaññ'āyatanaṁ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[27] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Sabbaso Ākiñcaññ'āyatanaṁ samatikkamā||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[28] Tasmātiha bhikkhave, bhikkhū ce pi ākaṅkheyya:
'Sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamā||
saññā-vedayita-nirodhaṁ||
upasampajja vihareyyan' ti,||
ayam eva ānāpāna-sati-samādhi sādhukaṁ mana-sikātabbo.|| ||
[29] Evaṁ bhāvite kho bhikkhave,||
ānāpāna-sati-samādhimhi||
evaṁ bahulī-kate||
sukhañ ca vedanaṁ vedeti sā aniccāti pajānāti,||
anajjhositāti pajānāti,||
anabhinanditāti pajānāti,||
dukkhaṁ ce vedanaṁ vedeti sā aniccāti pajānāti,||
anajjhositāti pajānāti,||
anabhinanditāti pajānāti,||
adukkha-m-asukhañ ce vedanaṁ vedeti sā aniccāti pajānāti,||
anajjhositāti pajānāti,||
anabhinanditāti pajānāti.|| ||
[30] So sukhañ ce vedanaṁ vediyati visaṁyutto naṁ vediyati.
Dukkhañ ce vedanaṁ vediyati visaṁyutto naṁ vediyati.
Adukkhamasukhañ ce vedanaṁ vediyati visaṁyutto naṁ vediyati.|| ||
So kāya-pariyantikaṁ vedanaṁ vediyamāno||
kāya-pariyantikaṁ vedanaṁ vediyāmīti pajānāti||
jīvita-pariyantikaṁ vedanaṁ vediyamāno||
jīvita-pariyantikaṁ vedanaṁ vediyāmīti pajānāti.
Kāyassa bhedā uddhaṁ jīvita-pariyādānā idh'eva sabba-vedayitāni anabhinanditāni sītibhavissantīti pajānāti.|| ||
[31] Seyyathā pi, bhikkhave, telañ ca||
paṭicca vaṭṭiñ ca||
paṭicca tela-p-padīpo jhāyeyya,||
tass'eva telassa ca||
vaṭṭiyā ca||
pariyādānā an-āhāro nibbāyeyya,||
evam eva kho, bhikkhave,||
bhikkhū [320] kāya-pariyantikaṁ vedanaṁ vediyamāno||
'kāya-pariyantikaṁ vedanaṁ vediyāmī' ti pajānāti.
Jīvita-pariyantikaṁ vedanaṁ vediyamāno||
'jīvita-pariyantikaṁ vedanaṁ vediyāmī' ti pajānāti.
'Kāyassa bhedā uddhaṁ jīvita-pariyādānā||
idh'eva sabba-vedayitāni sītibhavissantī' ti pajānātī" ti.|| ||