Saṁyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṁyutta
2. Ānanda or Dutiya Vagga
Sutta 11
Icchānaṅgala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1994 Pali Text Society Saṁyutta-Nikaya Part V, edited by M. Leon Feer
[1][pts][bodh][olds][than] Ekaṁ samayaṁ Bhagavā Icchānaṅgale viharati||
Icchānaṅgalavana-saṇḍe.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Icchām'ahaṁ bhikkhave, temāsaṁ paṭisallīyituṁ.|| ||
Namhi kenaci upasaṅkamitabbo||
aññatra ekena piṇḍa-pātanīhārakenā" ti.|| ||
"Evaṁ bhante" ti||
kho te bhikkhū Bhagavāto paṭi-s-sutvā||
nāssu koci Bhagavāntaṁ upasaṅkamati||
aññatra ekena piṇḍa-pātanīhārakena.|| ||
[326] Atha kho Bhagavā tassa temāsassa accayena paṭisallānā||
vuṭṭhito bhikkhū āmantesi:|| ||
"Sa ce vo bhikkhave, añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||
'Katamena āvuso vihārena Samaṇo Gotamo||
vassāvāsaṁ bahulaṁ vihāsī' ti?|| ||
Evaṁ puṭṭhā tumhe bhikkhave,||
tesaṁ añña-titthiyānaṁ paribbājakānaṁ||
evaṁ vyākareyyātha:|| ||
'Ānāpāna-sati-samādhinā kho āvuso,||
Bhagavā vassāvāsaṁ bahulaṁ vihāsī' ti.|| ||
Idh'āhaṁ bhikkhave,||
sato assasāmī,||
sato passasāmi.|| ||
Dīghaṁ vā assasanto 'dīghaṁ assasāmī' ti pajānāmi,||
dīghaṁ vā passasanto 'dīghaṁ passasāmī' ti pajānāmi.|| ||
Rassaṁ vā assasanto 'rassaṁ assasāmī' ti pajānāmi,||
rassaṁ vā passasanto 'rassaṁ passasāmī' ti pajānāmi.|| ||
'Sabba-kāya-paṭisaṁvedī assasissāmī' ti pajānāmi,||
'sabba-kāya-paṭisaṁvedī passasissāmī' ti pajānāmi.|| ||
'Passam-bhayaṁ kāya-saṅkhāraṁ assasissāmī' ti pajānāmī,||
'passam-bhayaṁ kāya-saṅkhāraṁ passasissāmī' ti pajānāmī.|| ||
'Pīti-paṭisaṁvedī assasissāmī' ti pajānāmī,||
'pīti-paṭisaṁvedī passasissāmī' ti pajānāmī.|| ||
'Sukha-paṭisaṁvedī assasissāmī' ti pajānāmī,||
'sukha-paṭisaṁvedī passasissāmī' ti pajānāmī.|| ||
'Citta-saṅkhāra-paṭisaṁvedī assasissāmī' ti pajānāmī,||
'citta-saṅkhāra-paṭisaṁvedī passasissāmī' ti pajānāmī.|| ||
'Passam-bhayaṁ citta-saṅkhāraṁ assasissāmī' ti pajānāmī,||
'passam-bhayaṁ citta-saṅkhāraṁ passasimī' ti pajānāmi.|| ||
'Citta-paṭisaṁvedī assasissāmī' ti pajānāmi,||
'Citta-paṭisaṁvedī passasissāmī' ti pajānāmi.|| ||
'Abhi-p-pamodayaṁ cittaṁ assasissāmī' ti pajānāmi,||
'abhippamodayaṁ cittaṁ passasissāmī' ti pajānāmi.|| ||
'Samādahaṁ cittaṁ assasissāmī' ti pajānāmi,||
'samādahaṁ cittaṁ passasissāmī' ti pajānāmi.|| ||
'Vimocayaṁ cittaṁ assasissāmī' ti pajānāmi,||
'vimocayaṁ cittaṁ passasissāmī' ti pajānāmi.|| ||
'Paṭinissagg-ā-nupassī assasissāmī' ti pajānāmi,||
'paṭinissagg-ā-nupassī passasissāmī' ti pajānāmi.|| ||
Yaṁ hi taṁ bhikkhave,||
sammā vadamāno vadeyya:|| ||
'Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi' ti.|| ||
ānāpāna-sati-samādhiṁ sammā vadamāno vadeyya:|| ||
'Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi' ti.|| ||
Ye te bhikkhave, bhikkhū sekhā||
appattamānasā anuttaraṁ yoga-k-khemaṁ||
patthayamānā viharanti,||
tesaṁ ānāpāna-sati-samādhi||
bhāvito||
bahulī-kato||
āsavānaṁ khayāya saṁvaṭṭati.|| ||
Ye ca kho te bhikkhave, bhikkhū Arahanto||
khīṇ'āsavā vusitavanto||
kata-karaṇīyā||
ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā||
samma-daññā vimuttā,||
tesaṁ ānāpāna-sati-samādhi||
bhāvito||
bahulī-kato||
diṭṭhe'va dhamme sukha-vihārāya||
c'eva saṁvaṭṭati sati-sampajaññāya ca.|| ||
Yaṁ hi taṁ bhikkhave, sammā vadamāno vadeyya:|| ||
'Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi' ti.|| ||
ānāpāna-sati-samādhiṁ sammā vadamāno vadeyya:|| ||
'Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi' ti" ti.|| ||