Saṁyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṁyutta
2. Ānanda or Dutiya Vagga
Sutta 12
Kaṅkheyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1994 Pali Text Society Saṁyutta-Nikaya Part V, edited by M. Leon Feer
[1-2][pts][bodh][olds][than] Ekaṁ samayaṁ āyasmā Lomasavaṅgīso Sakkesu viharati||
Kapilavatthusmiṁ Nigrodhārāme.|| ||
2. Atha kho Mahānāmo Sakko||
yen'āyasmā Lomasavaṅgīso ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Lomasavaṅgīsaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Mahānāmo Sakko||
āyasmantaṁ Lomasavaṅgīsaṁ etad avoca:|| ||
3. "So eva nu kho bhante,||
sekho vihāro so Tathāgata-vihāro||
udāhu añño sekho vihāro añño Tathāgata-vihāro" ti?|| ||
Na kho āvuso Mahānāma,||
sv'eva sekho vihāro so Tathāgata-vihāro,||
añño kho āvuso Mahānāma sekho vihāro||
añño Tathāgata-vihāro.|| ||
4. Ye te āvuso Mahānāma bhikkhū||
sekhā appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti.|| ||
Te pañca nīvaraṇe pahāya viharanti.|| ||
Katame pañca?|| ||
Kāma-c-chanda-nīvaraṇaṁ pahāya viharanti.|| ||
Vyāpāda-nīvaraṇaṁ pahāya viharanti.|| ||
Thīna-middha-nīvaraṇaṁ pahāya viharanti.|| ||
Uddhacca-kukkucca-nīvaraṇaṁ pahāya viharanti.|| ||
Vicikicchā-nīvaraṇaṁ pahāya viharanti.|| ||
Ye pi te āvuso Mahānāma, bhikkhū||
sekhā appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti.|| ||
Te ime pañca nīvaraṇe pahāya viharanti.|| ||
5. Ye ca kho te āvuso Mahānāma bhikkhū||
Arahanto khīṇ'āsavā vusitavanto||
kata-karaṇīyā ohita-bhārā||
anuppatta-sadatthā parikkhīṇa-bhava-saṁyojanā||
samma'd'aññā vimuttā tesaṁ||
pañca nīvaraṇā pahīnā||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā||
āyatiṁ anuppāda-dhammā.|| ||
Katame pañca?|| ||
Kāma-c-chanda-nīvaraṇaṁ pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Vyāpāda-nīvaraṇaṁ pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Thīna-middha-nīvaraṇaṁ pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Uddhacca-kukkucca-nīvaraṇaṁ pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Vicikicchā-nīvaraṇaṁ pahīnaṁ||
ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ [328]||
āyatiṁ anuppāda-dhammaṁ.|| ||
Ye te āvuso Mahānāma,||
bhikkhū Arahanto||
khīṇ'āsavā vusitavanto||
kata-karaṇīyā ohita-bhārā||
anuppatta-sadatthā||
parikkhīṇa-bhava-saṁyojanā||
samma'd'aññā vimuttā.|| ||
Tesaṁ ime pañca nīvaraṇā pahīnā||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā||
āyatiṁ anuppāda-dhammā.|| ||
6. Tad aminā p'etaṁ āvuso Mahānāma||
pariyāyena veditabbaṁ.|| ||
Yathā añño va sekho vihāro,||
añño Tathāgata-vihāro.|| ||
7. Ekam idāhaṁ āvuso Mahānāma||
samayaṁ Bhagavā Icchānaṅgale viharati||
Icchānaṅgalavana-saṇḍe.|| ||
8. Tatra kho āvuso Mahānāma Bhagavā bhikkhū āmantesi:|| ||
'Icchām'ahaṁ bhikkhave,||
temāsaṁ paṭisallīyituṁ.|| ||
Namhi kenaci upasaṅkamitabbo||
aññatra ekena piṇḍa-pātanīhārakenā' ti.|| ||
'Evaṁ bhante' ti kho te bhikkhū Bhagavāto paṭi-s-sutvā||
nāssu koci Bhagavāntaṁ upasaṅkamati||
aññatra ekena piṇḍa-pāta-nīhārakena.|| ||
9. Atha kho Bhagavā||
tassa temāsassa accayena paṭisallānā||
vuṭṭhito bhikkhū āmantesi:|| ||
'Sa ce vo bhikkhave, añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||
"Katamena āvuso vihārena Samaṇo Gotamo||
vassāvāsaṁ bahulaṁ vihāsī" ti?|| ||
Evaṁ puṭṭhā tumhe bhikkhave,||
tesaṁ añña-titthiyānaṁ paribbājakānaṁ||
evaṁ vyākareyyātha:|| ||
"Ānāpāna-sati-samādhinā kho āvuso,||
Bhagavā vassāvāsaṁ bahulaṁ vihāsī" ti.|| ||
10. Idh'āhaṁ bhikkhave, sato assasāmī,||
sato passasāmi.|| ||
11. Dīghaṁ vā assasanto "dīghaṁ assasāmī" ti pajānāmi,||
dīghaṁ vā passasanto "dīghaṁ passasāmī" ti pajānāmi.|| ||
Rassaṁ vā assasanto "rassaṁ assasāmī" ti pajānāmi,||
rassaṁ vā passasanto "rassaṁ passasāmī" ti pajānāmi.|| ||
"Sabba-kāya-paṭisaṁvedī assa-sissāmī" ti pajānāmi,||
"sabba-kāya-paṭisaṁvedī passa-sissāmī" ti pajānāmi.|| ||
"Passam-bhayaṁ kāya-saṅkhāraṁ assa-sissāmī" ti pajānāmī,||
"passam-bhayaṁ kāya-saṅkhāraṁ passa-sissāmī" ti pajānāmī.|| ||
"Pīti-paṭisaṁvedī assa-sissāmī" ti pajānāmī,||
"pīti-paṭisaṁvedī passa-sissāmī" ti pajānāmī.|| ||
"Sukha-paṭisaṁvedī assa-sissāmī" ti pajānāmī,||
"sukha-paṭisaṁvedī passa-sissāmī" ti pajānāmī.|| ||
"Citta-saṅkhāra-paṭisaṁvedī assa-sissāmī" ti pajānāmī,||
"citta-saṅkhāra-paṭisaṁvedī passa-sissāmī" ti pajānāmī.|| ||
"Passam-bhayaṁ citta-saṅkhāraṁ assa-sissāmī" ti pajānāmī,||
"passam-bhayaṁ citta-saṅkhāraṁ passasimī" ti pajānāmi.|| ||
"Citta-paṭisaṁvedī assa-sissāmī" ti pajānāmi,||
"Citta-paṭisaṁvedī passa-sissāmī" ti pajānāmi.|| ||
"Abhi-p-pamodayaṁ cittaṁ assa-sissāmī" ti pajānāmi,||
"abhippamodayaṁ cittaṁ passa-sissāmī" ti pajānāmi.|| ||
"Samādahaṁ cittaṁ assa-sissāmī" ti pajānāmi,||
"samādahaṁ cittaṁ passa-sissāmī" ti pajānāmi.|| ||
"Vimocayaṁ cittaṁ assa-sissāmī" ti pajānāmi,||
"vimocayaṁ cittaṁ passa-sissāmī" ti pajānāmi.|| ||
"Paṭinissagg-ā-nupassī assa-sissāmī" ti pajānāmi,||
"paṭinissagg-ā-nupassī passa-sissāmī" ti pajānāmi.|| ||
17. Yaṁ hi taṁ bhikkhave, sammā vadamāno vadeyya:|| ||
"Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi" ti.|| ||
Ānāpāna-sati-samādhiṁ sammā vadamāno vadeyya:|| ||
"Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi" ti.|| ||
18. Ye te bhikkhave, bhikkhū sekhā appattamānasā anuttaraṁ yoga-k-khemaṁ patthayamānā viharanti,||
tesaṁ ānāpāna-sati-samādhi bhāvito bahulī-kato āsavānaṁ khayāya saṁvaṭṭati.|| ||
Ye ca kho te bhikkhave, bhikkhū Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhavasaṁ yojanā||
samma-daññā vimuttā,||
tesaṁ ānāpāna-sati-samādhi||
bhāvito||
bahulī-kato||
diṭṭhe'va dhamme sukha-vihārāya||
c'eva saṁvaṭṭati sati-sampajaññāya ca.|| ||
19. Yaṁ hi taṁ bhikkhave, sammā vadamāno vadeyya:|| ||
"Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi" ti.|| ||
Ānāpāna-sati-samādhiṁ sammā vadamāno vadeyya:|| ||
"Ariya-vihāro iti pi||
brahma-vihāro iti pi||
Tathāgata-vihāro iti pi"' ti.|| ||
20. Iminā kho etaṁ āvuso Mahānāma,||
pariyāyena veditabbaṁ||
yathā aññova sekho vihāro||
añño Tathāgata-vihāro" ti.|| ||