Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṃyutta
2. Ānanda or Dutiya Vagga

Sutta 13

Paṭhama Ānanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1994 Pali Text Society Saṃyutta-Nikaya Part V, edited by M. Leon Feer

 


[328]

[1-2][pts][than][olds][bodh] Evam me sutaṃ.|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavāntaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Ānando Bhagavāntaṃ etad avoca:|| ||

[329] "Atthi nu kho bhante, eko dhammo||
bhāvito||
bahulī-kato||
cattāro dhamme paripūreti;||
cattāro dhammā||
bhāvitā||
bahulī-katā||
satta dhamme paripūrenti;||
satta dhammā||
bhāvitā||
bahulī-katā||
dve dhamme paripūrentī" ti?|| ||

"Atthi kho Ānanda eko dhammo||
bhāvito||
bahulī-kato||
cattāro dhamme paripūreti;||
cattāro dhammā||
bhāvitā||
bahulī-katā||
satta dhamme paripūrenti;||
satta dhammā||
bhāvitā||
bahulī-katā||
dve dhamme paripūrentī" ti.|| ||

"Katamo pana bhante, eko dhammo||
bhāvito||
bahulī-kato||
cattāro dhamme paripūreti;||
cattāro dhammā||
bhāvitā||
bahulī-katā||
satta dhamme paripūrenti;||
satta dhammā||
bhāvitā||
bahulī-katā||
dve dhamme paripūrentī" ti?|| ||

Ānāpāna-sati-samādhi kho Ānanda eko dhammo||
bhāvito||
bahulī-kato||
cattāro sati-paṭṭhāne paripūreti,||
cattāro sati-paṭṭhānā||
bhāvitā||
bahulī-katā||
satta bojjh'aṅge paripūrenti,||
satta bojjh'aṅgā||
bhāvitā||
bahulī-katā||
vijjā-vimuttiṃ paripūrenti.|| ||

 

i

 

Kathaṃ bhāvito ca, ānāpāna-sati-samādhi kathaṃ||
bahulī-kato||
cattāro sati-paṭṭhāne paripūreti?|| ||

Idha, Ānanda, bhikkhū arañña-gato vā||
rukkha-mūla-gato vā||
suññ-ā-gāra-gato vā||
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya||
parimukhaṃ satiṃ upaṭṭha-petvā||
so sato va||
assasati sato va||
passasati.|| ||

Dīghaṃ vā assasanto||
'dīghaṃ assasāmī' ti pajānātī.|| ||

Dīghaṃ vā passasanto||
'dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto||
'rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto||
'rassaṃ passasāmī' ti pajānāti.|| ||

Sabba-kāya-paṭisaṃvedi||
assasissāmī' ti sikkhati.|| ||

Sabba-kāya-paṭisaṃvedi||
passasissāmī' ti sikkhati.|| ||

Passam-bhayaṃ kāya-saṅkhāraṃ||
assasissāmī' ti sikkhati.|| ||

Passam-bhayaṃ kāya-saṅkhāraṃ||
passasissāmī' ti sikkhati.|| ||

Pīti-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

Pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

Sukha-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

Sukha-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

Citta-saṅkhāra-paṭisaṃvedī||
assasissāmī' ti sikkhati.|| ||

Citta-saṅkhāra-paṭisaṃvedī||
passasissāmī' ti sikkhati.|| ||

Passam-bhayaṃ citta-saṅkhāraṃ||
assasissāmī' ti sikkhati.|| ||

Passam-bhayaṃ citta-saṅkhāraṃ||
passasissāmī' ti sikkhati.|| ||

Citta-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

Citta-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

Abhi-p-pamodayaṃ cittaṃ||
assasissāmī' ti sikkhati.|| ||

Abhi-p-pamodayaṃ cittaṃ||
passasissāmī' ti sikkhati.|| ||

Samādahaṃ cittaṃ||
assasissāmī' ti sikkhati.|| ||

Samādahaṃ cittaṃ||
passasissāmī' ti sikkhati.|| ||

Vimocayaṃ cittaṃ||
assasissāmī' ti sikkhati.|| ||

Vimocayaṃ cittaṃ||
passasissāmī' ti sikkhati.|| ||

Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Yasmiṃ samaye Ānanda bhikkhū||
dīghaṃ vā assasanto 'dīghaṃ assasāmī' ti pajānāti,||
dīghaṃ vā passasanto 'dīghaṃ passasāmī' ti pajānāti,||
rassaṃ vā assasanto 'rassaṃ assasāmī' ti pajānāti,||
rassaṃ vā passasanto 'rassaṃ passasāmī' ti pajānāti,||
'sabba-kāya-paṭisaṃvedī assa-sissāmī' ti sikkhati,||
'sabba-kāya-paṭisaṃvedī passasissāmī' ti sikkhati,||
'passam-bhayaṃ kāya-saṅkhāraṃ assasissāmī' ti sikkhati,||
'passam-bhayaṃ kāya-saṅkhāraṃ passasissāmī' ti sikkhati,||
kāye kāy'ānupassī Ānanda||
bhikkhū tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Taṃ kissa hetu?|| ||

Kāyaññatarāhaṃ Ānanda etaṃ vadāmi||
[330]yad idaṃ assāsapassāsaṃ.|| ||

Tasmā 'ti h'Ānanda,||
kāye kāy'ānupassī bhikkhū||
tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Tasmiṃ samaye Ānanda,||
'bhikkhū pīti-paṭisaṃvedī assasissāmī' ti sikkhati,||
'pīti-paṭisaṃvedī passasissāmī' ti sikkhati,||
'sukha-paṭisaṃvidī assasissāmī' ti sikkhati,||
'sukha-paṭisaṃvedī passasissāmī' ti sikkhati,||
'citta-saṅkhārapaṭisaṃvedī assasissāmī' ti sikkhati.||
'citta-saṅkhāra-paṭisaṃvedī passasissāmī' ti sikkhati.||
'passam-bhayaṃ citta-saṅkhāraṃ assasissāmī' ti sikkhati,||
'passam-bhayaṃ citta-saṅkhāraṃ passasissāmī' ti sikkhati,||
vedanāsu vedan'ānupassī Ānanda||
bhikkhū tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Taṃ kissa hetu?|| ||

Vedanaññatarāhaṃ Ānanda etaṃ vadāmi||
yad idaṃ assāsa-passāsānaṃ sādhukaṃ mana-sikāraṃ.|| ||

Tasmā 'ti h'Ānanda vedanāsu vedan'ānupassī||
bhikkhū tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Yasmiṃ samaye Ānanda, bhikkhū||
'citta-paṭisaṃvedī assasissāmī' ti sikkhati,||
'citta-paṭisaṃvedī passasissāmī' ti sikkhati,||
'abhippamodayaṃ cittaṃ assasissāmī' ti sikkhati,||
'abhippamodayaṃ cittaṃ passasissāmī' ti sikkhati,||
'samādahaṃ cittaṃ assasissāmī' ti sikkhati,||
'samādahaṃ cittaṃ passasissāmī' ti sikkhati,||
'vimocayaṃ cittaṃ assasissāmī' ti sikkhati,||
'vimocayaṃ cittaṃ passasissāmī' ti sikkhati,||
'citte citt'ānupassī Ānanda, bhikkhū||
tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Taṃ kissa hetu?|| ||

Nāhaṃ Ānanda, muṭṭha-s-satissa asampajānassa ānāpāna-sati-samādhi-bhāvanaṃ vadāmi.

Tasmā 'ti h'Ānanda,||
citte citt'ānupassī bhikkhū||
tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Yasmiṃ samaye Ānanda, bhikkhū||
'anicc'ānupassī assasissāmī' ti sikkhati,||
'anicc'ānupassī passasissāmī' ti sikkhati,||
'virāg-ā-nupassī assasissāmī' ti sikkhati,||
'virāg-ā-nupassī passasissāmī' ti sikkhati,||
'nirodh-ā-nupassī assasissāmī' ti sikkhati,||
'nirodh-ā-nupassī passasissāmī' ti sikkhati,||
'paṭinissagg-ā-nupassī assasissāmī' ti sikkhati,||
'paṭinissagaggānupassī passasissāmī' ti sikkhati,||
'Dhammesu Dhamm'ānupassī Ānanda,||
bhikkhū tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

So yaṃ taṃ hoti abhijjhā-domanassānaṃ pahānaṃ,||
taṃ paññāya disvā disvā sādhukaṃ [331] ajjh'upekkhitā hoti.|| ||

Tasmā 'ti h'Ānanda,||
dhammesu Dhamm'ānupassī bhikkhū||
tasmiṃ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ bhāvitā kho, ānāpāna-sati-samādhi kathaṃ||
bahulī-kato||
cattāro sati-paṭṭhāne paripūreti.|| ||

 

ii

 

Kāya

Sati-Sambojjhaṅga

Kathaṃ bhāvitā ca Ānanda||
cattāro sati-paṭṭhānā||
kathaṃ bahulī-katā||
satta sambojjh'aṅge paripūrenti?|| ||

Yasmiṃ samaye Ānanda bhikkhū||
kāye kāy'ānupassī viharati upaṭṭhitāsati||
tasmiṃ samaye Ānanda bhikkhuno||
sati hoti||
asammuṭṭhā.|| ||

Yasmiṃ samaye Ānanda bhikkhūno||
upaṭṭhitā sati||
asammuṭṭhā||
sati-sambojjh'aṅgo||
tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Sati-sambojjh'aṅgaṃ||
tasmiṃ samaye Ānanda bhikkhū bhāveti||
sati-sambojjh'aṅgo||
tasmiṃ samaye bhikkhūno bhāvanā-pāripūriṃ gacchati.|| ||

Dhamma-Vicaya-Sambojjhaṅga

So tathā sato viharanto||
taṃ dhammaṃ paññāya pavicinati||
pavicarati||
parivīmaṃsam||
āpajjati.|| ||

Yasmiṃ samaye Ānanda, bhikkhū||
tathā sato viharanto||
taṃ dhammaṃ paññāya pavicināti||
pavicarati||
parivīmaṃsam||
āpajjati,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ||
samaye bhikkhūno āraddho hoti,||
dhamma-vicaya-sambojjh'aṅgaṃ tasmiṃ||
samaye bhikkhū bhāveti,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā-pāripūriṃ gacchati.|| ||

Viriya-Sambojjhaṅga

Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsam āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.|| ||

Yasmiṃ samaye Ānanda, bhikkhūno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsam āpajjato [332] āraddhaṃ hoti viriyaṃ asallīnaṃ,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Viriya-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Pīti-Sambojjhaṅga

Āraddha viriyassa uppajjati pīti nirāmisā.|| ||

Yasmiṃ samaye Ānanda, bhikkhūno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Pīti-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Passaddhi-Sambojjhaṅga

Pīti-manassa kāyo pi passambhati,
cittam pi passambhati.|| ||

Yasmiṃ samaye Ānanda bhikkhūno pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Passaddhi-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Samādhi-Sambojjhaṅga

Pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati.|| ||

Yasmiṃ samaye Ānanda bhikkhūno pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Samādhi-sambojjh'aṅgaṃ tasmiṃ samayo bhikkhū bhāveti,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Upekhā-Sambojjhaṅga

So tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti.|| ||

Yasmiṃ samaye Ānanda bhikkhū tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti,||
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Upekhā-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Vedanā

Sati-Sambojjhaṅga

Yasmiṃ samaye Ānanda bhikkhū||
vedanāsu vedan'ānupassī viharati upaṭṭhitāsati||
tasmiṃ samaye Ānanda bhikkhuno||
sati hoti||
asammuṭṭhā.|| ||

Yasmiṃ samaye Ānanda bhikkhūno||
upaṭṭhitā sati||
asammuṭṭhā||
sati-sambojjh'aṅgo||
tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Sati-sambojjh'aṅgaṃ||
tasmiṃ samaye Ānanda bhikkhū bhāveti||
sati-sambojjh'aṅgo||
tasmiṃ samaye bhikkhūno bhāvanā-pāripūriṃ gacchati.|| ||

Dhamma-Vicaya-Sambojjhaṅga

So tathā sato viharanto||
taṃ dhammaṃ paññāya pavicinati||
pavicarati||
parivīmaṃsam||
āpajjati.|| ||

Yasmiṃ samaye Ānanda, bhikkhū||
tathā sato viharanto||
taṃ dhammaṃ paññāya pavicināti||
pavicarati||
parivīmaṃsam||
āpajjati,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ||
samaye bhikkhūno āraddho hoti,||
dhamma-vicaya-sambojjh'aṅgaṃ tasmiṃ||
samaye bhikkhū bhāveti,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā-pāripūriṃ gacchati.|| ||

Viriya-Sambojjhaṅga

Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsam āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.|| ||

Yasmiṃ samaye Ānanda, bhikkhūno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsam āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Viriya-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Pīti-Sambojjhaṅga

Āraddha viriyassa uppajjati pīti nirāmisā.|| ||

Yasmiṃ samaye Ānanda, bhikkhūno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Pīti-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Passaddhi-Sambojjhaṅga

Pīti-manassa kāyo pi passambhati,
cittam pi passambhati.|| ||

Yasmiṃ samaye Ānanda bhikkhūno pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Passaddhi-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Samādhi-Sambojjhaṅga

Pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati.|| ||

Yasmiṃ samaye Ānanda bhikkhūno pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Samādhi-sambojjh'aṅgaṃ tasmiṃ samayo bhikkhū bhāveti,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Upekhā-Sambojjhaṅga

So tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti.|| ||

Yasmiṃ samaye Ānanda bhikkhū tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti,||
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Upekhā-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Citte

Sati-Sambojjhaṅga

Yasmiṃ samaye Ānanda bhikkhū||
citte citt'ānupassī viharati upaṭṭhitāsati||
tasmiṃ samaye Ānanda bhikkhuno||
sati hoti||
asammuṭṭhā.|| ||

Yasmiṃ samaye Ānanda bhikkhūno||
upaṭṭhitā sati||
asammuṭṭhā||
sati-sambojjh'aṅgo||
tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Sati-sambojjh'aṅgaṃ||
tasmiṃ samaye Ānanda bhikkhū bhāveti||
sati-sambojjh'aṅgo||
tasmiṃ samaye bhikkhūno bhāvanā-pāripūriṃ gacchati.|| ||

Dhamma-Vicaya-Sambojjhaṅga

So tathā sato viharanto||
taṃ dhammaṃ paññāya pavicinati||
pavicarati||
parivīmaṃsam||
āpajjati.|| ||

Yasmiṃ samaye Ānanda, bhikkhū||
tathā sato viharanto||
taṃ dhammaṃ paññāya pavicināti||
pavicarati||
parivīmaṃsam||
āpajjati,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ||
samaye bhikkhūno āraddho hoti,||
dhamma-vicaya-sambojjh'aṅgaṃ tasmiṃ||
samaye bhikkhū bhāveti,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā-pāripūriṃ gacchati.|| ||

Viriya-Sambojjhaṅga

Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsam āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.|| ||

Yasmiṃ samaye Ānanda, bhikkhūno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsam āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Viriya-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Pīti-Sambojjhaṅga

Āraddha viriyassa uppajjati pīti nirāmisā.|| ||

Yasmiṃ samaye Ānanda, bhikkhūno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Pīti-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Passaddhi-Sambojjhaṅga

Pīti-manassa kāyo pi passambhati,
cittam pi passambhati.|| ||

Yasmiṃ samaye Ānanda bhikkhūno pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Passaddhi-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Samādhi-Sambojjhaṅga

Pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati.|| ||

Yasmiṃ samaye Ānanda bhikkhūno pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Samādhi-sambojjh'aṅgaṃ tasmiṃ samayo bhikkhū bhāveti,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Upekhā-Sambojjhaṅga

So tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti.|| ||

Yasmiṃ samaye Ānanda bhikkhū tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti,||
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Upekhā-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Dhamma

Sati-Sambojjhaṅga

Yasmiṃ samaye Ānanda bhikkhū||
Dhammesu Dhamm'ānupassī viharati upaṭṭhitāsati||
tasmiṃ samaye Ānanda bhikkhuno||
sati hoti||
asammuṭṭhā.|| ||

[333] Yasmiṃ samaye Ānanda bhikkhūno||
upaṭṭhitā sati||
asammuṭṭhā||
sati-sambojjh'aṅgo||
tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Sati-sambojjh'aṅgaṃ||
tasmiṃ samaye Ānanda bhikkhū bhāveti||
sati-sambojjh'aṅgo||
tasmiṃ samaye bhikkhūno bhāvanā-pāripūriṃ gacchati.|| ||

Dhamma-Vicaya-Sambojjhaṅga

So tathā sato viharanto||
taṃ dhammaṃ paññāya pavicinati||
pavicarati||
parivīmaṃsam||
āpajjati.|| ||

Yasmiṃ samaye Ānanda, bhikkhū||
tathā sato viharanto||
taṃ dhammaṃ paññāya pavicināti||
pavicarati||
parivīmaṃsam||
āpajjati,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ||
samaye bhikkhūno āraddho hoti,||
dhamma-vicaya-sambojjh'aṅgaṃ tasmiṃ||
samaye bhikkhū bhāveti,||
dhamma-vicaya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā-pāripūriṃ gacchati.|| ||

Viriya-Sambojjhaṅga

Tassa taṃ dhammaṃ paññāya pavicanato pavicarato parivīmaṃsam āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ.|| ||

Yasmiṃ samaye Ānanda, bhikkhūno taṃ dhammaṃ paññāya pavicinato pavicarato parivīmaṃsam āpajjato āraddhaṃ hoti viriyaṃ asallīnaṃ,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Viriya-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
viriya-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Pīti-Sambojjhaṅga

Āraddha viriyassa uppajjati pīti nirāmisā.|| ||

Yasmiṃ samaye Ānanda, bhikkhūno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Pīti-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
pīti-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Passaddhi-Sambojjhaṅga

Pīti-manassa kāyo pi passambhati,
cittam pi passambhati.|| ||

Yasmiṃ samaye Ānanda bhikkhūno pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Passaddhi-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,||
passaddhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Samādhi-Sambojjhaṅga

Pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati.|| ||

Yasmiṃ samaye Ānanda bhikkhūno pa-s-saddha-kāyassa sukhino cittaṃ samādhiyati,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Samādhi-sambojjh'aṅgaṃ tasmiṃ samayo bhikkhū bhāveti,||
samādhi-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Upekhā-Sambojjhaṅga

So tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti.|| ||

Yasmiṃ samaye Ānanda bhikkhū tathā samāhitaṃ cittaṃ sādhukaṃ ajjh'upekkhitā hoti,||
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhūno āraddho hoti.|| ||

Upekhā-sambojjh'aṅgaṃ tasmiṃ samaye bhikkhū bhāveti,
upekhā-sambojjh'aṅgo tasmiṃ samaye bhikkhūno bhāvanā pāripūriṃ gacchati.|| ||

Evaṃ bhāvitā kho Ānanda cattāro sati-paṭṭhānā||
evaṃ bahulī-katā satta bojjh'aṅge paripūrenti.|| ||

 

iii

 

Kathaṃ bhāvitā ca Ānanda satta-bojjh'aṅgā||
kathaṃ bahulī-katā||
vijjā-vimuttiṃ paripūrenti?|| ||

Idh'Ānanda, bhikkhū sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmi.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmi.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmi.|| ||

Pīti-sambojjhagaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmi.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmi.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmi.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmi.|| ||

Evaṃ bhāvitā kho Ānanda||
satta bojjh'aṅgā||
evaṃ bahulī-katā||
vijjā-vimuttiṃ paripūrentī" ti.|| ||

 


Contact:
E-mail
Copyright Statement