Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
54. Ānāpāna Saṁyutta
2. Ānanda or Dutiya Vagga

Sutta 14

Dutiya Ānanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1994 Pali Text Society Saṁyutta-Nikaya Part V, edited by M. Leon Feer

 


[333]

[1-2][pts][olds][bodh] Evam me sutaṁ.|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapindikassa ārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavāntaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

"Atthi nu kho Ānanda eko dhammo||
bhāvito||
bahulī-kato||
cattāro dhamme paripūreti,||
cattāro dhammā||
bhāvitā||
bahulī-katā||
satta dhamme paripūrenti||
satta dhammā||
bhāvitā||
bahulī-katā||
dve dhamme paripūrenti" ti?|| ||

"Bhagava mūlakā no bhante dhammā,||
dhammā Bhagavānnettikā,||
Bhagavāmpaṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavāntaṁ yeva paṭibhātu etassa bhāsitassa attho,||
Bhagavāto sutvā bhikkhū dhāressantī" ti.|| ||

"Atth'Ānanda eko dhammo||
bhāvito||
bahulī-kato||
cattāro [334] dhamme paripūreti,||
cattāro dhammā||
bhāvitā||
bahulī-katā||
satta dhamme paripūrenti,||
satta dhammā||
bhāvitā||
bahulī-katā||
dve dhamme paripūrenti.|| ||

"Katamo ca Ānanda, eko dhammo||
bhāvito||
bahulī-kato||
cattāro dhamme paripūreti;||
cattāro dhammā||
bhāvitā||
bahulī-katā||
satta dhamme paripūrenti;||
satta dhammā||
bhāvitā||
bahulī-katā||
dve dhamme paripūrentī?|| ||

Ānāpāna-sati-samādhi kho Ānanda eko dhammo||
bhāvito||
bahulī-kato||
cattāro sati-paṭṭhāne paripūreti,||
cattāro sati-paṭṭhānā||
bhāvitā||
bahulī-katā||
satta bojjh'aṅge paripūrenti,||
satta bojjh'aṅgā||
bhāvitā||
bahulī-katā||
vijjā-vimuttiṁ paripūrenti.|| ||

 

i

 

Kathaṁ bhāvito ca, ānāpāna-sati-samādhi kathaṁ||
bahulī-kato||
cattāro sati-paṭṭhāne paripūreti?|| ||

Idha, Ānanda, bhikkhū arañña-gato vā||
rukkha-mūla-gato vā||
suññ-ā-gāra-gato vā||
nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya||
parimukhaṁ satiṁ upaṭṭha-petvā||
so sato va||
assasati sato va||
passasati.|| ||

Dīghaṁ vā assasanto||
'dīghaṁ assasāmī' ti pajānātī.|| ||

Dīghaṁ vā passasanto||
'dīghaṁ passasāmī' ti pajānāti.|| ||

Rassaṁ vā assasanto||
'rassaṁ assasāmī' ti pajānāti.|| ||

Rassaṁ vā passasanto||
'rassaṁ passasāmī' ti pajānāti.|| ||

Sabba-kāya-paṭisaṁvedi||
assasissāmī' ti sikkhati.|| ||

Sabba-kāya-paṭisaṁvedi||
passasissāmī' ti sikkhati.|| ||

Passam-bhayaṁ kāya-saṅkhāraṁ||
assasissāmī' ti sikkhati.|| ||

Passam-bhayaṁ kāya-saṅkhāraṁ||
passasissāmī' ti sikkhati.|| ||

Pīti-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||

Pīti-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||

Sukha-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||

Sukha-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||

Citta-saṅkhāra-paṭisaṁvedī||
assasissāmī' ti sikkhati.|| ||

Citta-saṅkhāra-paṭisaṁvedī||
passasissāmī' ti sikkhati.|| ||

Passam-bhayaṁ citta-saṅkhāraṁ||
assasissāmī' ti sikkhati.|| ||

Passam-bhayaṁ citta-saṅkhāraṁ||
passasissāmī' ti sikkhati.|| ||

Citta-paṭisaṁvedī assasissāmī' ti sikkhati.|| ||

Citta-paṭisaṁvedī passasissāmī' ti sikkhati.|| ||

Abhi-p-pamodayaṁ cittaṁ||
assasissāmī' ti sikkhati.|| ||

Abhi-p-pamodayaṁ cittaṁ||
passasissāmī' ti sikkhati.|| ||

Samādahaṁ cittaṁ||
assasissāmī' ti sikkhati.|| ||

Samādahaṁ cittaṁ||
passasissāmī' ti sikkhati.|| ||

Vimocayaṁ cittaṁ||
assasissāmī' ti sikkhati.|| ||

Vimocayaṁ cittaṁ||
passasissāmī' ti sikkhati.|| ||

Anicc-ā-nupassī assasissāmī' ti sikkhati.|| ||

Anicc-ā-nupassī passasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Virāg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī assasissāmī' ti sikkhati.|| ||

Nirodh-ā-nupassī passasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī assasissāmī' ti sikkhati.|| ||

Paṭinissagg-ā-nupassī passasissāmī' ti sikkhati.|| ||

Yasmiṁ samaye Ānanda bhikkhū||
dīghaṁ vā assasanto 'dīghaṁ assasāmī' ti pajānāti,||
dīghaṁ vā passasanto 'dīghaṁ passasāmī' ti pajānāti,||
rassaṁ vā assasanto 'rassaṁ assasāmī' ti pajānāti,||
rassaṁ vā passasanto 'rassaṁ passasāmī' ti pajānāti,||
'sabba-kāya-paṭisaṁvedī assa-sissāmī' ti sikkhati,||
'sabba-kāya-paṭisaṁvedī passasissāmī' ti sikkhati,||
'passam-bhayaṁ kāya-saṅkhāraṁ assasissāmī' ti sikkhati,||
'passam-bhayaṁ kāya-saṅkhāraṁ passasissāmī' ti sikkhati,||
kāye kāy'ānupassī Ānanda||
bhikkhū tasmiṁ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Taṁ kissa hetu?|| ||

Kāyaññatarāhaṁ Ānanda etaṁ vadāmi||
yad idaṁ assāsapassāsaṁ.|| ||

Tasmā 'ti h'Ānanda,||
kāye kāy'ānupassī bhikkhū||
tasmiṁ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Tasmiṁ samaye Ānanda,||
'bhikkhū pīti-paṭisaṁvedī assasissāmī' ti sikkhati,||
'pīti-paṭisaṁvedī passasissāmī' ti sikkhati,||
'sukha-paṭisaṁvidī assasissāmī' ti sikkhati,||
'sukha-paṭisaṁvedī passasissāmī' ti sikkhati,||
'citta-saṅkhārapaṭisaṁvedī assasissāmī' ti sikkhati.||
'citta-saṅkhāra-paṭisaṁvedī passasissāmī' ti sikkhati.||
'passam-bhayaṁ citta-saṅkhāraṁ assasissāmī' ti sikkhati,||
'passam-bhayaṁ citta-saṅkhāraṁ passasissāmī' ti sikkhati,||
vedanāsu vedan'ānupassī Ānanda||
bhikkhū tasmiṁ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Taṁ kissa hetu?|| ||

Vedanaññatarāhaṁ Ānanda etaṁ vadāmi||
yad idaṁ assāsa-passāsānaṁ sādhukaṁ mana-sikāraṁ.|| ||

Tasmā 'ti h'Ānanda vedanāsu vedan'ānupassī||
bhikkhū tasmiṁ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Yasmiṁ samaye Ānanda, bhikkhū||
'citta-paṭisaṁvedī assasissāmī' ti sikkhati,||
'citta-paṭisaṁvedī passasissāmī' ti sikkhati,||
'abhippamodayaṁ cittaṁ assasissāmī' ti sikkhati,||
'abhippamodayaṁ cittaṁ passasissāmī' ti sikkhati,||
'samādahaṁ cittaṁ assasissāmī' ti sikkhati,||
'samādahaṁ cittaṁ passasissāmī' ti sikkhati,||
'vimocayaṁ cittaṁ assasissāmī' ti sikkhati,||
'vimocayaṁ cittaṁ passasissāmī' ti sikkhati,||
'citte citt'ānupassī Ānanda, bhikkhū||
tasmiṁ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Taṁ kissa hetu?|| ||

Nāhaṁ Ānanda, muṭṭha-s-satissa asampajānassa ānāpāna-sati-samādhi-bhāvanaṁ vadāmi.

Tasmā 'ti h'Ānanda,||
citte citt'ānupassī bhikkhū||
tasmiṁ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Yasmiṁ samaye Ānanda, bhikkhū||
'anicc'ānupassī assasissāmī' ti sikkhati,||
'anicc'ānupassī passasissāmī' ti sikkhati,||
'virāg-ā-nupassī assasissāmī' ti sikkhati,||
'virāg-ā-nupassī passasissāmī' ti sikkhati,||
'nirodh-ā-nupassī assasissāmī' ti sikkhati,||
'nirodh-ā-nupassī passasissāmī' ti sikkhati,||
'paṭinissagg-ā-nupassī assasissāmī' ti sikkhati,||
'paṭinissagaggānupassī passasissāmī' ti sikkhati,||
'Dhammesu Dhamm'ānupassī Ānanda,||
bhikkhū tasmiṁ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

So yaṁ taṁ hoti abhijjhā-domanassānaṁ pahānaṁ,||
taṁ paññāya disvā disvā sādhukaṁ ajjh'upekkhitā hoti.|| ||

Tasmā 'ti h'Ānanda,||
dhammesu Dhamm'ānupassī bhikkhū||
tasmiṁ samaye viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Evaṁ bhāvitā kho, ānāpāna-sati-samādhi kathaṁ||
bahulī-kato||
cattāro sati-paṭṭhāne paripūreti.|| ||

 

ii

 

Kāya

Sati-Sambojjhaṅga

Kathaṁ bhāvitā ca Ānanda||
cattāro sati-paṭṭhānā||
kathaṁ bahulī-katā||
satta sambojjh'aṅge paripūrenti?|| ||

Yasmiṁ samaye Ānanda bhikkhū||
kāye kāy'ānupassī viharati upaṭṭhitāsati||
tasmiṁ samaye Ānanda bhikkhuno||
sati hoti||
asammuṭṭhā.|| ||

Yasmiṁ samaye Ānanda bhikkhūno||
upaṭṭhitā sati||
asammuṭṭhā||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Sati-sambojjh'aṅgaṁ||
tasmiṁ samaye Ānanda bhikkhū bhāveti||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhūno bhāvanā-pāripūriṁ gacchati.|| ||

Dhamma-Vicaya-Sambojjhaṅga

So tathā sato viharanto||
taṁ dhammaṁ paññāya pavicinati||
pavicarati||
parivīmaṁsam||
āpajjati.|| ||

Yasmiṁ samaye Ānanda, bhikkhū||
tathā sato viharanto||
taṁ dhammaṁ paññāya pavicināti||
pavicarati||
parivīmaṁsam||
āpajjati,||
dhamma-vicaya-sambojjh'aṅgo tasmiṁ||
samaye bhikkhūno āraddho hoti,||
dhamma-vicaya-sambojjh'aṅgaṁ tasmiṁ||
samaye bhikkhū bhāveti,||
dhamma-vicaya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā-pāripūriṁ gacchati.|| ||

Viriya-Sambojjhaṅga

Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsam āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.|| ||

Yasmiṁ samaye Ānanda, bhikkhūno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsam āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ,||
viriya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Viriya-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
viriya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Pīti-Sambojjhaṅga

Āraddha viriyassa uppajjati pīti nirāmisā.|| ||

Yasmiṁ samaye Ānanda, bhikkhūno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Pīti-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
pīti-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Passaddhi-Sambojjhaṅga

Pīti-manassa kāyo pi passambhati,
cittam pi passambhati.|| ||

Yasmiṁ samaye Ānanda bhikkhūno pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Passaddhi-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
passaddhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Samādhi-Sambojjhaṅga

Pa-s-saddha-kāyassa sukhino cittaṁ samādhiyati.|| ||

Yasmiṁ samaye Ānanda bhikkhūno passaddha-kāyassa sukhino cittaṁ samādhiyati,||
samādhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Samādhi-sambojjh'aṅgaṁ tasmiṁ samayo bhikkhū bhāveti,||
samādhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Upekhā-Sambojjhaṅga

So tathā samāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti.|| ||

Yasmiṁ samaye Ānanda bhikkhū tathā samāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti,||
upekhā-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Upekhā-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,
upekhā-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Vedanā

Sati-Sambojjhaṅga

Yasmiṁ samaye Ānanda bhikkhū||
vedanāsu vedan'ānupassī viharati upaṭṭhitāsati||
tasmiṁ samaye Ānanda bhikkhuno||
sati hoti||
asammuṭṭhā.|| ||

Yasmiṁ samaye Ānanda bhikkhūno||
upaṭṭhitā sati||
asammuṭṭhā||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Sati-sambojjh'aṅgaṁ||
tasmiṁ samaye Ānanda bhikkhū bhāveti||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhūno bhāvanā-pāripūriṁ gacchati.|| ||

Dhamma-Vicaya-Sambojjhaṅga

So tathā sato viharanto||
taṁ dhammaṁ paññāya pavicinati||
pavicarati||
parivīmaṁsam||
āpajjati.|| ||

Yasmiṁ samaye Ānanda, bhikkhū||
tathā sato viharanto||
taṁ dhammaṁ paññāya pavicināti||
pavicarati||
parivīmaṁsam||
āpajjati,||
dhamma-vicaya-sambojjh'aṅgo tasmiṁ||
samaye bhikkhūno āraddho hoti,||
dhamma-vicaya-sambojjh'aṅgaṁ tasmiṁ||
samaye bhikkhū bhāveti,||
dhamma-vicaya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā-pāripūriṁ gacchati.|| ||

Viriya-Sambojjhaṅga

Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsam āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.|| ||

Yasmiṁ samaye Ānanda, bhikkhūno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsam āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ,||
viriya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Viriya-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
viriya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Pīti-Sambojjhaṅga

Āraddha viriyassa uppajjati pīti nirāmisā.|| ||

Yasmiṁ samaye Ānanda, bhikkhūno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Pīti-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
pīti-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Passaddhi-Sambojjhaṅga

Pīti-manassa kāyo pi passambhati,
cittam pi passambhati.|| ||

Yasmiṁ samaye Ānanda bhikkhūno pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Passaddhi-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
passaddhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Samādhi-Sambojjhaṅga

Pa-s-saddha-kāyassa sukhino cittaṁ samādhiyati.|| ||

Yasmiṁ samaye Ānanda bhikkhūno passaddha-kāyassa sukhino cittaṁ samādhiyati,||
samādhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Samādhi-sambojjh'aṅgaṁ tasmiṁ samayo bhikkhū bhāveti,||
samādhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Upekhā-Sambojjhaṅga

So tathā samāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti.|| ||

Yasmiṁ samaye Ānanda bhikkhū tathā samāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti,||
upekhā-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Upekhā-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,
upekhā-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Citte

Sati-Sambojjhaṅga

Yasmiṁ samaye Ānanda bhikkhū||
citte citt'ānupassī viharati upaṭṭhitāsati||
tasmiṁ samaye Ānanda bhikkhuno||
sati hoti||
asammuṭṭhā.|| ||

Yasmiṁ samaye Ānanda bhikkhūno||
upaṭṭhitā sati||
asammuṭṭhā||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Sati-sambojjh'aṅgaṁ||
tasmiṁ samaye Ānanda bhikkhū bhāveti||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhūno bhāvanā-pāripūriṁ gacchati.|| ||

Dhamma-Vicaya-Sambojjhaṅga

So tathā sato viharanto||
taṁ dhammaṁ paññāya pavicinati||
pavicarati||
parivīmaṁsam||
āpajjati.|| ||

Yasmiṁ samaye Ānanda, bhikkhū||
tathā sato viharanto||
taṁ dhammaṁ paññāya pavicināti||
pavicarati||
parivīmaṁsam||
āpajjati,||
dhamma-vicaya-sambojjh'aṅgo tasmiṁ||
samaye bhikkhūno āraddho hoti,||
dhamma-vicaya-sambojjh'aṅgaṁ tasmiṁ||
samaye bhikkhū bhāveti,||
dhamma-vicaya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā-pāripūriṁ gacchati.|| ||

Viriya-Sambojjhaṅga

Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsam āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.|| ||

Yasmiṁ samaye Ānanda, bhikkhūno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsam āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ,||
viriya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Viriya-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
viriya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Pīti-Sambojjhaṅga

Āraddha viriyassa uppajjati pīti nirāmisā.|| ||

Yasmiṁ samaye Ānanda, bhikkhūno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Pīti-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
pīti-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Passaddhi-Sambojjhaṅga

Pīti-manassa kāyo pi passambhati,
cittam pi passambhati.|| ||

Yasmiṁ samaye Ānanda bhikkhūno pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Passaddhi-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
passaddhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Samādhi-Sambojjhaṅga

Pa-s-saddha-kāyassa sukhino cittaṁ samādhiyati.|| ||

Yasmiṁ samaye Ānanda bhikkhūno passaddha-kāyassa sukhino cittaṁ samādhiyati,||
samādhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Samādhi-sambojjh'aṅgaṁ tasmiṁ samayo bhikkhū bhāveti,||
samādhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Upekhā-Sambojjhaṅga

So tathā samāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti.|| ||

Yasmiṁ samaye Ānanda bhikkhū tathā samāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti,||
upekhā-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Upekhā-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,
upekhā-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Dhamma

Sati-Sambojjhaṅga

Yasmiṁ samaye Ānanda bhikkhū||
Dhammesu Dhamm'ānupassī viharati upaṭṭhitāsati||
tasmiṁ samaye Ānanda bhikkhuno||
sati hoti||
asammuṭṭhā.|| ||

Yasmiṁ samaye Ānanda bhikkhūno||
upaṭṭhitā sati||
asammuṭṭhā||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Sati-sambojjh'aṅgaṁ||
tasmiṁ samaye Ānanda bhikkhū bhāveti||
sati-sambojjh'aṅgo||
tasmiṁ samaye bhikkhūno bhāvanā-pāripūriṁ gacchati.|| ||

Dhamma-Vicaya-Sambojjhaṅga

So tathā sato viharanto||
taṁ dhammaṁ paññāya pavicinati||
pavicarati||
parivīmaṁsam||
āpajjati.|| ||

Yasmiṁ samaye Ānanda, bhikkhū||
tathā sato viharanto||
taṁ dhammaṁ paññāya pavicināti||
pavicarati||
parivīmaṁsam||
āpajjati,||
dhamma-vicaya-sambojjh'aṅgo tasmiṁ||
samaye bhikkhūno āraddho hoti,||
dhamma-vicaya-sambojjh'aṅgaṁ tasmiṁ||
samaye bhikkhū bhāveti,||
dhamma-vicaya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā-pāripūriṁ gacchati.|| ||

Viriya-Sambojjhaṅga

Tassa taṁ dhammaṁ paññāya pavicanato pavicarato parivīmaṁsam āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ.|| ||

Yasmiṁ samaye Ānanda, bhikkhūno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsam āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ,||
viriya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Viriya-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
viriya-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Pīti-Sambojjhaṅga

Āraddha viriyassa uppajjati pīti nirāmisā.|| ||

Yasmiṁ samaye Ānanda, bhikkhūno āraddha-viriyassa uppajjati pīti nirāmisā,||
pīti-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Pīti-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
pīti-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Passaddhi-Sambojjhaṅga

Pīti-manassa kāyo pi passambhati,
cittam pi passambhati.|| ||

Yasmiṁ samaye Ānanda bhikkhūno pīti-manassa kāyo pi passambhati,||
cittam pi passambhati,||
passaddhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Passaddhi-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,||
passaddhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Samādhi-Sambojjhaṅga

Pa-s-saddha-kāyassa sukhino cittaṁ samādhiyati.|| ||

Yasmiṁ samaye Ānanda bhikkhūno passaddha-kāyassa sukhino cittaṁ samādhiyati,||
samādhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Samādhi-sambojjh'aṅgaṁ tasmiṁ samayo bhikkhū bhāveti,||
samādhi-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Upekhā-Sambojjhaṅga

So tathā samāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti.|| ||

Yasmiṁ samaye Ānanda bhikkhū tathā samāhitaṁ cittaṁ sādhukaṁ ajjh'upekkhitā hoti,||
upekhā-sambojjh'aṅgo tasmiṁ samaye bhikkhūno āraddho hoti.|| ||

Upekhā-sambojjh'aṅgaṁ tasmiṁ samaye bhikkhū bhāveti,
upekhā-sambojjh'aṅgo tasmiṁ samaye bhikkhūno bhāvanā pāripūriṁ gacchati.|| ||

Evaṁ bhāvitā kho Ānanda cattāro sati-paṭṭhānā||
evaṁ bahulī-katā satta bojjh'aṅge paripūrenti.|| ||

 

iii

 

Kathaṁ bhāvitā ca Ānanda satta-bojjh'aṅgā||
kathaṁ bahulī-katā||
vijjā-vimuttiṁ paripūrenti?|| ||

Idh'Ānanda, bhikkhū sati-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmi.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmi.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmi.|| ||

Pīti-sambojjhagaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmi.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmi.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmi.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmi.|| ||

Evaṁ bhāvitā kho Ānanda||
satta bojjh'aṅgā||
evaṁ bahulī-katā||
vijjā-vimuttiṁ paripūrentī" ti.|| ||

 


Contact:
E-mail
Copyright Statement