Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
1. Veḷu-Dvāra Vagga
Sutta 1
Rāhā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Kiñcā pi bhikkhave, rājā cakka-vatti||
catunnaṁ dīpānaṁ issariyādhipaccaṁ rajjaṁ kāretvā||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ uppajjati,||
devānaṁ Tāvatiṁsānaṁ saha-vyataṁ.|| ||
So tattha Nandana vane||
accharā-Saṅgha-parivuto dibbehi ca||
pañcahi kāma-guṇehi||
samappito samaṅgībhūto parivāreti.|| ||
So catūhi dhammehi asamannāgato.|| ||
Atha kho so aparimutto ca Nirayā,||
aparimutto tiracchāna-yoniso,||
aparimutto petti-visayā,||
aparimutto ca apāya-duggati-vinipātā.|| ||
Kiñ cā pi bhikkhave, ariya-sāvako piṇḍiyā lopena yāpeti nantatāni ca dhāreti.|| ||
So catūhi dhammehi samannāgato.|| ||
Atha kho so parimutto ca Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||
Katamehi catūhi?|| ||
[343] Idha bhikkhave, ariya-sāvako||
Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
Imehi catūhi dhammehi samannāgato hoti.|| ||
Yo ca bhikkhave, catunnaṁ dīpānaṁ paṭilābho,||
yo catunnaṁ dhammānaṁ paṭilābho,||
catunnaṁ dīpānaṁ paṭilābho||
catunnaṁ dhammānaṁ paṭilābhassa||
kalaṁ n'agghati solasin" ti.|| ||