Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
1. Veḷu-Dvāra Vagga
Sutta 3
Dīghāvu Upāsaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||
Tena kho pana samayena Dīghāvu upāsako ābādhiko hoti||
dukkhito||
bāḷah-gilāno.|| ||
Atha kho Dīghāvu upāsako pitaraṁ Jotikaṁ gahapatiṁ āmantesi:|| ||
"Ehi tvaṁ gahapati,||
yena Bhagavā ten'upasaṅkama.|| ||
Upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vanda:|| ||
'Dīghāvu bhante, upāsako ābādhiko hoti||
dukkhito||
bāḷah-gilāno.|| ||
So Bhagavato pāde sirasā vandati.|| ||
Evañ ca vadeti:|| ||
'Sādhu kira bhante,||
Bhagavā yena Dīgh'āvussa upāsakassa nivesanaṁ||
ten'upasaṅkamatu anukampaṁ upādāyā'" ti.|| ||
"Evaṁ tātā" ti kho Jotiko gahapati,||
Dīgh'āvussa upāsakassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Jotiko gahapati Bhagavantaṁ etad avoca:|| ||
"Dīghāvu bhante, upāsako ābādhiko hoti||
dukkhito||
bāḷha-gilāno.|| ||
So Bhagavato pāde sirasā vandati.|| ||
Evañ ca vadeti:|| ||
'Sādhu kira bhante,||
Bhagavā yena Dīgh'āvussa upāsakassa nivesanaṁ||
ten'upasaṅkamatu anukampaṁ upādāyā'" ti.|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
Atha kho Bhagavā nivāsetvā patta-cīvaram ādāya||
yena Dīgh'āvussa upāsakassa nivesanaṁ ten'upasaṅkami.|| ||
[345] Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā Dīghāvuṁ upāsakaṁ etad avoca:|| ||
"Kacci te Dīghāvu khamanīyaṁ?|| ||
Kacci yāpanīyaṁ?|| ||
Kacci dukkhā vedanā paṭi-k-kamanti?|| ||
No abhi-k-kamanti?|| ||
Paṭikkamo sānaṁ paññāyati||
no abhi-k-kamo" ti?|| ||
"Na me bhante, khamanīyaṁ,||
na yāpanīyaṁ||
bāḷahā me dukkhā vedanā abhi-k-kamanti||
no paṭi-k-kamanti.|| ||
Abhi-k-kamo sānaṁ paññāyati||
no paṭikkamo" ti.|| ||
"Tasmātiha te Dīghāvu,||
evaṁ sikkhitabbaṁ:|| ||
'Buddhe avecca-p-pasādena samannāgato bhavissāmi:|| ||
"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā" ti.|| ||
Dhamme avecca-p-pasādena samannāgato bhavissāmi:|| ||
"Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī" ti.|| ||
Saṅghe avecca-p-pasādena samannāgato bhavissāmi:|| ||
"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā" ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.'|| ||
Evaṁ hi te Dīghāvu, sikkhitabban" ti.|| ||
"Yān'imāni bhante, Bhagavatā cattāri sotipattiyaṅgāni desitāni.|| ||
Saṇvijjante te dhammā mayi.|| ||
Ahañ ca tesu dhammesu sandissāmi.|| ||
Ahaṁ hi bhante, Buddhe avecca pasādena samannāgato:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Dhamme avecca pasādena samannāgato:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Saṅghe avecca-p-pasādena samannāgato:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgato||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi" ti.|| ||
"Tasmātiha tvaṁ Dīghāvu,||
imesu catusu sot'āpattiyaṅgesu patiṭṭhāya||
cha vijjābhāgiye dhamme uttariṁ bhāveyyāsi.|| ||
Idha tvaṁ Dīghāvu:||
'Sabba saṅkhāresu anicc'ānupassī viharāhi,||
anicce dukkha-saññī||
dukkhe anatta-saññī||
pahāṇa-saññī||
virāga-saññī||
nirodha-saññī' ti.|| ||
Evaṁ hi te Dīghāvu, sikkhitabban" ti.|| ||
"Ye me bhante, Bhagavatā cha vijjā-bhāgiyā dhammā desitā||
saṁvijjante te dhammā mayi.|| ||
Ahañ ca tesu dhammesu sandi-s-sāmi.|| ||
Ahaṁ hi bhante, sabba-saṅkhāresu anicc'ānupassī viharāmī.|| ||
Anicce dukkha-saññī||
dukkhe anatta-saññī||
pahāṇa-saññī||
virāga-saññī||
nirodha-saññī.|| ||
Api ca me bhante, evaṁ hoti:|| ||
'Mā hevāyaṁ Jotiko gahapati mam accayena vighātaṁ āpajjī'" ti.|| ||
[346] "Mā tvaṁ tāta, Dīghāvu,||
evaṁ manas'ākāsi.|| ||
Iṅgha, tvaṁ tāta, Dīghāvu,||
yad eva Bhagavā āha,||
tad eva tvaṁ sādhukaṁ manasi karohī" ti.|| ||
Atha kho Bhagavā Dīghāvuṁ upāsakaṁ||
iminā ovādena ovaditvā uṭṭhāy'āsanā pakkami.|| ||
Atha kho Dīghāvu upāsako acira-pakkantassa Bhagavato kālam akāsi.|| ||
Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
"Yo so bhante, Dīghāvu nāma upāsako Bhagavatā saṅkhittena ovādena ovadito||
so kāla-kato.|| ||
Tassa kā gati ko abhisamparāyo" ti?|| ||
"Paṇḍito bhikkhave, Dīghāvu upāsako ahosi.|| ||
Paccapādi Dhammass-ā-nu-dhammaṁ||
na ca maṁ Dhamm-ā-dhikaraṇaṁ vihesesi.|| ||
Dīghāvu bhikkhave, upāsako||
pañcannaṁ orambhagiyānaṁ saṁyojanānaṁ parikkhayā||
opapātiko hoti||
tattha parinibbāyī anāvattidhammo tasmā lokā" ti.