Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
1. Veḷu-Dvāra Vagga
Sutta 4
Paṭhama Sāriputta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā ca Sāriputto||
āyasmā ca Ānando||
Sāvatthiyaṁ viharanti||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Ānando sāyanha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena sadadhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Katinnaṁ nu kho āvuso Sāriputta||
dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā Sot'āpannā||
avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti?|| ||
[347] Catunnaṁ kho āvuso, dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā Sot'āpannā||
avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||
Katamesaṇ catunnaṁ?|| ||
Idh'āvuso, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
Imesaṁ kho āvuso, catunnaṁ dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā Sot'āpannā||
avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||