Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
1. Veḷu-Dvāra Vagga

Sutta 4

Paṭhama Sāriputta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[346]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ca Sāriputto||
āyasmā ca Ānando||
Sāvatthiyaṁ viharanti||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Ānando sāyanha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena sadadhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Katinnaṁ nu kho āvuso Sāriputta||
dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā Sot'āpannā||
avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti?|| ||

[347] Catunnaṁ kho āvuso, dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā Sot'āpannā||
avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Katamesaṇ catunnaṁ?|| ||

Idh'āvuso, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||

Imesaṁ kho āvuso, catunnaṁ dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā Sot'āpannā||
avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

 


Contact:
E-mail
Copyright Statement