Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
1. Veḷu-Dvāra Vagga
Sutta 5
Dutiya Sāriputta Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṃ:|| ||
Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||
Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca:|| ||
"'Sot'āpattiyaṅgaṃ! sot'āpatti-y-aṅgan! ti'||
h'idaṃ Sāriputta, vuccati.|| ||
Katamannukho Sāriputta, sot'āpatti-y-aṅgan" ti?|| ||
"Sappurisa-saṃ-sevo hi bhante, sot'āpatti-y-aṅgaṃ,||
sad'Dhamma-savanaṃ sot'āpatti-y-aṅgaṃ,||
yoniso-mana-sikāro sot'āpatti-y-aṅgaṃ,||
Dhamm-ā-nu-Dhamma-paṭipatti sot'āpatti-y-aṅgan" ti.|| ||
Sādhu sādhu Sāriputta,||
sappurisa-saṇsevo hi Sāriputta, sot'āpatti-y-aṅgaṃ,||
sad'Dhamma-savanaṃ sot'āpatti-y-aṅgaṃ,||
yoniso-mana-sikāro sot'āpatti-y-aṅgaṃ,||
Dhamm-ā-nu-Dhamma-paṭipatti sot'āpatti-y-aṅgaṃ.|| ||
'Soto soto' ti||
h'idaṃ Sāriputta, vuccati.|| ||
Katamo nukho Sāriputta, soto" ti?|| ||
"Ayam eva hi bhante, Ariyo Aṭṭhaṅgiko Maggo soto.|| ||
Seyyath'īdaṃ:|| ||
Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhī" ti.|| ||
"Sādhu sādhu Sāriputta,||
ayam eva hi Sāriputta Ariyo Aṭṭhaṅgiko Maggo soto.|| ||
Seyyath'īdaṃ:|| ||
Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhī" ti.|| ||
[348] "'Sotāpanno sot'āpanno' ti||
h'idaṃ Sāriputta, vuccati.|| ||
Katamo nukho Sāriputta, Sotāpanno" ti?|| ||
"Yo hi bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato,||
ayaṃ vuccati Sotāpanno||
yo'yaṃ āyasmā evaṃ nāmo||
evaṃ gotto" ti.|| ||
"Sādhu sādhu Sāriputta,||
yo hi Sāriputta,||
iminā ariyena aṭṭhaṅgikena maggena samannāgato||
ayaṃ vuccati Sotāpanno||
yo'yaṃ āyasmā evaṃ-nāmo||
evaṃ-gotto" ti.|| ||