Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
1. Veḷu-Dvāra Vagga
Sutta 9
Dutiya Giñjakā-Vasatha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Ñātike viharati Giñjakāvasathe.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Asoko nāma bhante, bhikkhu kāla-kato.|| ||
Tassa kā gati,||
ko abhisamparāyo?|| ||
■
Asokī nāma bhante, bhikkhunī kāla-katā.|| ||
Tassā kā gati,||
ko abhisamparāyo?|| ||
Asoko Ānanda, bhikkhu kāla-kato,||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacci-katvā||
upasampajja vihāsi.|| ||
■
Asokī Ānanda, bhikkhunī kāla-katā||
pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā||
opapātikā tattha parinibbāyinī||
anāvatti-dhammā tasmā-lokā.|| ||
Anacchariyaṁ kho pan'etaṁ Ānanda,||
yaṁ manussabhūto kālaṁ kareyya.|| ||
Tasmiṁ tasmiṁ ce maṁ kāla-kate upasaṅkamitvā||
etam atthaṁ paṭipucjissatha.|| ||
Vihesā p'esā Ānanda, assa Tathāgatassa.|| ||
Tasmā 'ti h'Ānanda, dhammādāsaṇ nāma dhamma-pariyāyaṁ desissāmi.|| ||
Yena samannāgato ariya-sāvako ākaṅkha-māno attanā va attāṇaṁ vyākareyya:|| ||
'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vipāto.|| ||
Sotāpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyano'|| ||
Katamo ca so Ānanda, dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanāva attāṇaṁ vyākareyya:|| ||
'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vipāto.|| ||
Sotāpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyano'?|| ||
idh'Ānanda, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā" ti.|| ||
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī" ti.|| ||
Saṅghe avecca pasādena samannāgato hoti:|| ||
"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā" ti.|| ||
"Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi."'|| ||
Ayaṁ kho so Ānanda, dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanāva attāṇaṁ vyākareyya:|| ||
'Khīṇa-Nirayo'mhi||
khīṇa-tiracchāna-yoniko||
khīṇa-petti-visayo||
khīṇā-pāya-duggati-vipāto.|| ||
Sotāpanno'ham asmi||
avinipāta-dhammo||
niyato||
sambodhi-parāyano'" ti.|| ||