Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
2. Sahassaka or Rājakārama Vagga
Sutta 11
Sahassa Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Rājakārāme.|| ||
Atha kho sahassaṇ bhikkhunī-saṅgho yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||
Eka-m-antaṃ ṭhitā kho tā bhikkhuniyo Bhagavā etad avoca:|| ||
"Catūhi kho bhikkhuniyo dhammehi samannāgato ariya-sāvako sot'āpanno hoti||
avinipāta-dhammo||
niyato||
sambodhiparayāṇo.|| ||
Katamehi catūhi?
Idha bhikkhuniyo ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||
'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||
[361] Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||
Saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||
Imehi kho bhikkhuniyo,||
catūhi dhammehi samannāgato ariya-sāvako||
sot'āpanno hoti||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo" ti.