Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
2. Sahassaka or Rājakārama Vagga

Sutta 12

Brāhmaṇā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[361]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Brāhmaṇā bhikkhave, udayagāminiṃ nāma paṭipadaṃ paññāpenti.|| ||

Te sāvakaṃ evaṃ sam-ā-dapeti:|| ||

'Ehi tvaṃ ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi.|| ||

So tvaṃ mā sobbhaṃ parivajjehi,||
mā papātaṃ,||
mā khāṇuṃ,||
mā kaṇṭakādhānaṃ,||
mā candanikaṃ,||
mā oligallaṃ.|| ||

Yattha pateyyāsi,||
tatth'eva māraṇaṃ āgaccheyyāsi.|| ||

Evaṃ tvaṃ ambho purisa,||
kāyassa bhedā param māraṇā sugatiṃ saggaṃ lokaṃ uppajjissasī' ti.|| ||

Taṃ kho pan'etaṃ bhikkhave,||
brāhmaṇānaṃ bāla gamaname taṃ.|| ||

Mūḷhagamaname taṃ,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṃvaṭṭati.|| ||

Ahañ ca kho bhikkhave, ariyassa vinaye udayagāminiṃ paṭipadaṃ paññā-pemi,||
yā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati.|| ||

Katamā ca sā bhikkhave,||
udayagāminī paṭipadā||
yā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭati?|| ||

[362] Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṃ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṃ puññakettaṃ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṃvaṭṭa-nikehi.|| ||

Ayaṃ kho sā bhikkhave,||
udayagāminī paṭipadā,||
yā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṃvaṭṭatī" ti.

 


Contact:
E-mail
Copyright Statement