Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
2. Sahassaka or Rājakārama Vagga

Sutta 12

Brāhmaṇā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[361]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Brāhmaṇā bhikkhave, udayagāminiṁ nāma paṭipadaṁ paññāpenti.|| ||

Te sāvakaṁ evaṁ samādapeti:|| ||

'Ehi tvaṁ ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi.|| ||

So tvaṁ mā sobbhaṁ parivajjehi,||
mā papātaṁ,||
mā khāṇuṁ,||
mā kaṇṭakādhānaṁ,||
mā candanikaṁ,||
mā oligallaṁ.|| ||

Yattha pateyyāsi,||
tatth'eva māraṇaṁ āgaccheyyāsi.|| ||

Evaṁ tvaṁ ambho purisa,||
kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ uppajjissasī' ti.|| ||

Taṁ kho pan'etaṁ bhikkhave,||
brāhmaṇānaṁ bāla gamaname taṁ.|| ||

Mūḷhagamaname taṁ,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭati.|| ||

Ahañ ca kho bhikkhave, ariyassa vinaye udayagāminiṁ paṭipadaṁ paññā-pemi,||
yā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||

Katamā ca sā bhikkhave,||
udayagāminī paṭipadā||
yā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati?|| ||

[362] Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||

Ayaṁ kho sā bhikkhave,||
udayagāminī paṭipadā,||
yā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭatī" ti.

 


Contact:
E-mail
Copyright Statement