Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
2. Sahassaka or Rājakārama Vagga
Sutta 12
Brāhmaṇā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Brāhmaṇā bhikkhave, udayagāminiṁ nāma paṭipadaṁ paññāpenti.|| ||
Te sāvakaṁ evaṁ samādapeti:|| ||
'Ehi tvaṁ ambho purisa, kālasseva uṭṭhāya pācīnamukho yāhi.|| ||
So tvaṁ mā sobbhaṁ parivajjehi,||
mā papātaṁ,||
mā khāṇuṁ,||
mā kaṇṭakādhānaṁ,||
mā candanikaṁ,||
mā oligallaṁ.|| ||
Yattha pateyyāsi,||
tatth'eva māraṇaṁ āgaccheyyāsi.|| ||
Evaṁ tvaṁ ambho purisa,||
kāyassa bhedā param māraṇā sugatiṁ saggaṁ lokaṁ uppajjissasī' ti.|| ||
Taṁ kho pan'etaṁ bhikkhave,||
brāhmaṇānaṁ bāla gamaname taṁ.|| ||
Mūḷhagamaname taṁ,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṁvaṭṭati.|| ||
Ahañ ca kho bhikkhave, ariyassa vinaye udayagāminiṁ paṭipadaṁ paññā-pemi,||
yā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati.|| ||
Katamā ca sā bhikkhave,||
udayagāminī paṭipadā||
yā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭati?|| ||
[362] Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Dhamme avecca pasādena samannāgato hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Saṅghe avecca pasādena samannāgato hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||
Ayaṁ kho sā bhikkhave,||
udayagāminī paṭipadā,||
yā ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭatī" ti.