Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
2. Sahassaka or Rājakārama Vagga
Sutta 13
Ānanda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā ca Sāriputto||
āyasmā ca Ānando||
Sāvatthiyaṁ viharanti||
Jetavane||
Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito||
yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Katīnaṁ kho āvuso Ānanda, dhammānaṁ pahānā||
katīnaṁ dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā:|| ||
'Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā'" ti?|| ||
"Catunnaṁ kho āvuso, dhammānaṁ pahānā||
catunnaṁ dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā:|| ||
'Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā' ti.|| ||
Katamesaṁ catunnaṁ?|| ||
Yathā-rūpena kho āvuso Buddhe appasādena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||
Tathā-rūpassa [363] Buddhe appasādo na hoti.|| ||
Yathā-rūpena ca kho āvuso, Buddhe avecca pasādena samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ uppajjati.|| ||
Tathā-rūpassa Buddhe avecca pasādo hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
■
Yathā-rūpena kho āvuso, dhamme appasādena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||
Tathā-rūpassa dhamme appasādo na hoti.|| ||
Yathā-rūpena ca kho āvuso dhamme avecca pasādena samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ uppajjati.|| ||
Tathā-rūpassa dhamme avecca pasādo hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
■
Yathā-rūpena kho āvuso, saṅghe appasādena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||
Tathā-rūpassa saṅghe appasādo na hoti.|| ||
Yathā-rūpena ca kho āvuso saṅghe avecca pasādena samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ uppajjati.|| ||
Tathā-rūpassa saṅghe avecca pasādo hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
■
Yathā-rūpena kho āvuso, du-s-sīlyena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||
Tathā-rūpassa du-s-sīlyaṁ na hoti.
Yathā-rūpehi ca kho āvuso ariya-kantehi sīlehi samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ uppajjati.|| ||
Tathā-rūpassa ariya-kantāni sīlāni honti||
akhaṇḍāni||
acchiddāni||
asa-balāni||
akammā-sāni||
bhujissāni||
viññuppaSatthāti||
aparām-aṭṭhāni||
samādhi-saṁvaṭṭanikāni.|| ||
[364] Imesaṇ kho āvuso, catunnaṁ dhammānaṁ pahānā imesaṇ||
catunnaṁ dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā:|| ||
'Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā'" ti.|| ||