Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
2. Sahassaka or Rājakārama Vagga

Sutta 13

Ānanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[362]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ca Sāriputto||
āyasmā ca Ānando||
Sāvatthiyaṁ viharanti||
Jetavane||
Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Sāriputto sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito||
yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Ānandaṁ etad avoca:|| ||

"Katīnaṁ kho āvuso Ānanda, dhammānaṁ pahānā||
katīnaṁ dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā:|| ||

'Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā'" ti?|| ||

"Catunnaṁ kho āvuso, dhammānaṁ pahānā||
catunnaṁ dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā:|| ||

'Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā' ti.|| ||

Katamesaṁ catunnaṁ?|| ||

Yathā-rūpena kho āvuso Buddhe appasādena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathā-rūpassa [363] Buddhe appasādo na hoti.|| ||

Yathā-rūpena ca kho āvuso, Buddhe avecca pasādena samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ uppajjati.|| ||

Tathā-rūpassa Buddhe avecca pasādo hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Yathā-rūpena kho āvuso, dhamme appasādena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathā-rūpassa dhamme appasādo na hoti.|| ||

Yathā-rūpena ca kho āvuso dhamme avecca pasādena samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ uppajjati.|| ||

Tathā-rūpassa dhamme avecca pasādo hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Yathā-rūpena kho āvuso, saṅghe appasādena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathā-rūpassa saṅghe appasādo na hoti.|| ||

Yathā-rūpena ca kho āvuso saṅghe avecca pasādena samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ uppajjati.|| ||

Tathā-rūpassa saṅghe avecca pasādo hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Yathā-rūpena kho āvuso, du-s-sīlyena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathā-rūpassa du-s-sīlyaṁ na hoti.

Yathā-rūpehi ca kho āvuso ariya-kantehi sīlehi samannāgato sutavā ariya-sāvako||
kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ uppajjati.|| ||

Tathā-rūpassa ariya-kantāni sīlāni honti||
akhaṇḍāni||
acchiddāni||
asa-balāni||
akammā-sāni||
bhujissāni||
viññuppaSatthāti||
aparām-aṭṭhāni||
samādhi-saṁvaṭṭanikāni.|| ||

[364] Imesaṇ kho āvuso, catunnaṁ dhammānaṁ pahānā imesaṇ||
catunnaṁ dhammānaṁ samannā-gamana-hetu||
evam ayaṁ pajā Bhagavatā vyākatā:|| ||

'Sot'āpannā||
avinipāta-dhammā||
niyatā||
sambodhi-parāyaṇā'" ti.|| ||

 


Contact:
E-mail
Copyright Statement