Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
2. Sahassaka or Rājakārama Vagga

Sutta 18

Paṭhama Deva-Cārika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[366]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Mahā Moggallāno Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Mahā Moggallāno||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam evaṁ Jetavane antara-hito devesu Tāvatiṁsesu pātur ahosi.|| ||

Atha kho sambahulā Tāvatiṁsakāyikā devatāyo yen'āyasmā Mahā Moggallāno ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho tā devatā āyasmā Mahā Moggallāno etad avoca:|| ||

Sādhu kho āvuso, Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho āvuso,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho āvuso, dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho āvuso,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho āvuso, saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho āvuso,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho āvuso, ariya-kantehi sīlehi samannā-gamanaṁ hoti,||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭanikehi.|| ||

[367] Ariya-kantehi sīlehi samannā-gamana-hetu kho āvuso,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjantī" ti.

 


 

Sādhu kho mārisa Moggallānaṁ, Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho mārisa Moggallāna,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallānaṁ, dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho mārisa Moggallāna,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallānaṁ, saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho mārisa Moggallāna,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallānaṁ, ariya-kantehi sīlehi samannā-gamanaṁ hoti,||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭanikehi.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho mārisa Moggallāna,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjantī" ti.

 


Contact:
E-mail
Copyright Statement