Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
2. Sahassaka or Rājakārama Vagga
Sutta 18
Paṭhama Deva-Cārika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Mahā Moggallāno Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Mahā Moggallāno||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam evaṁ Jetavane antara-hito devesu Tāvatiṁsesu pātur ahosi.|| ||
Atha kho sambahulā Tāvatiṁsakāyikā devatāyo yen'āyasmā Mahā Moggallāno ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||
Eka-m-antaṁ ṭhitā kho tā devatā āyasmā Mahā Moggallāno etad avoca:|| ||
Sādhu kho āvuso, Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho āvuso,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||
■
Sādhu kho āvuso, dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho āvuso,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||
■
Sādhu kho āvuso, saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho āvuso,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||
■
Sādhu kho āvuso, ariya-kantehi sīlehi samannā-gamanaṁ hoti,||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭanikehi.|| ||
[367] Ariya-kantehi sīlehi samannā-gamana-hetu kho āvuso,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjantī" ti.
Sādhu kho mārisa Moggallānaṁ, Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho mārisa Moggallāna,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||
■
Sādhu kho mārisa Moggallānaṁ, dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho mārisa Moggallāna,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||
■
Sādhu kho mārisa Moggallānaṁ, saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho mārisa Moggallāna,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjanti.|| ||
■
Sādhu kho mārisa Moggallānaṁ, ariya-kantehi sīlehi samannā-gamanaṁ hoti,||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭanikehi.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho mārisa Moggallāna,||
evam idh'ekacce sattā kāyassa bhedā||
param māraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjantī" ti.