Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 22

Dutiya Mahānāma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[371]

[1][pts][than][olds] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||

2. Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||

3. "Idaṁ bhante, Kapilavatthu iddhañ c'eva phītañ ca bāhu-jaññaṁ ākiṇṇa-manussaṁ sambādha-vyuhaṁ.|| ||

So khv'āhaṁ bhante, Bhagavantaṁ payirupāsitvā mano-bhāvanīyaṁ vā bhikkhuṁ,||
sāyaṇha-samayaṁ Kapilavatthuṁ pavisanto,||
bhantena pi hatthinā samāgacchāmi,||
bhantena pi assena samāgacchāmi,||
bhantena pi rathena samāgacchāmi,||
bhantena pi sakaṭena samāgacchāmi,||
bhantena pi purisena samāgacchāmi.|| ||

Tassa mayhaṁ bhante, tasmiṁ samaye||
mussat'eva Bhagavantaṁ ārabbha sati||
mussati dhammaṁ ārabbha sati||
mussati Saṅghaṁ ārabbha sati.|| ||

Tassa mayhaṁ bhante, evaṁ hoti:|| ||

'Imehi c'āhaṁ samaye kālaṁ kareyyaṁ kā mayhaṁ gati,||
ko abhisamparāyo'" ti?|| ||

 

§

 

"Mā bhāyi Mahānāma.|| ||

Mā bhāyi, Mahānāma,||
apāpakaṁ te maraṇaṁ bhavissati,||
apāpikā kāla-kiriyā.|| ||

Catūhi bho Mahānāma,||
dhammehi samannāgato ariya-sāvako||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbāro.|| ||

Katamehi catūhi?|| ||

Idha Mahānāma,||
ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||

Dhamme avecca-p-pasādena samannāgato hoti:

'Svākkhāto Bhagavatā Dhammā||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo||
viññūhī' ti.|| ||

Saṅghe avecca-p-pasādena samannāgato hoti:

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā||
esa Bhagavato sāvaka-saṅgho||
āhuneyyo pāhuneyyo dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi viññ'uppasatthehi aparām-aṭṭhehi samādhi-saṁvaṭṭa-nikehi.|| ||

Seyyathā pi Mahānāma, rukkho||
pācīna-ninno||
pācīna-poṇo||
pācīna-pabbhāro,||
so mūle chinno katamena papateyyā" ti?|| ||

"Yena bhante, ninno||
yena poṇo||
yena pabbhāro" ti.|| ||

"Evam eva kho Mahānāma,||
imehi catūhi dhammehi samannāgato ariya-sāvako||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


Contact:
E-mail
Copyright Statement