Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 23

Godhā or Tatiya Mahānāma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[371]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||

Atha kho Mahānāmo Sakko yena Godhā Sakko ten'upasaṅkami.|| ||

Upasaṅkamitvā Godhaṁ sakkaṁ etad avoca: [372]|| ||

"Katīhi tvaṁ Godhe, dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāsi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇan" ti?|| ||

"Tīhi khv'āhaṁ Mahānāma, dhammehi samannāgataṁ sot'āpattaṁ puggalaṁ ājānāmi avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇaṁ.|| ||

Katamehi tīhi?|| ||

Idha Mahānāma, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti."|| ||

 

§

 

"Tvaṁ pana Mahānāma, katīhi dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāsi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇan" ti?|| ||

"Catūhi khv'āhaṁ bho Godhe, dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāmi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇaṁ.|| ||

Katamehi catūhi?|| ||

Idha bho Godhe, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

'Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.'|| ||

Imehi khv'āhaṁ Godhe catūhi dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāmi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇ" ti.|| ||

 

§

 

"Āgamehi tvaṁ Mahānāma!|| ||

Āgamehi tvaṁ Mahānāma!|| ||

Bhagavāva etaṁ jāneyya etehi dhammehi samannāgataṁ vā asamannāgataṁ vā" ti.|| ||

"Āyāma Godhe, yena Bhagavā ten'upasaṅkameyyāma||
upasaṅkamitvā Bhagavato etam atthaṁ ārocessāmā" ti.|| ||

[373] Atha kho Mahānāmo ca Sakko Godhā ca Sakko||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||

"Idh'āhaṁ bhante, yena Godhā Sakko ten'upasaṅkamiṁ||
upasaṅkamitvā Godhaṁ sakkaṁ etad avocaṁ:|| ||

'Katīhi tvaṁ Godhe, dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāsi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇan' ti?|| ||

Evaṁ vutte bhante,||
Godhā Sakko maṁ etad avoca:|| ||

'Tīhi khv'āhaṁ Mahānāma, dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāmi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇaṁ.|| ||

Katamehi tīhi?|| ||

Idha Mahānāma, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā" ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

"Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī" ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā" ti.|| ||

Imehi kho'haṁ Mahānāma, tīhi dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāmi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇaṁ.|| ||

Tvaṁ pana Mahānāma, katīhi dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāsi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇan' ti?|| ||

Evaṁ vutte'haṁ bhante, Godhaṁ sakkaṁ etad avocaṁ:|| ||

"Catūhi khv'āhaṁ bho Godhe, dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāmi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇaṁ.|| ||

Katamehi catūhi?|| ||

Idha bho Godhe, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

'Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.'|| ||

Imehi khv'āhaṁ Godhe catūhi dhammehi samannāgataṁ Sot'āpannaṁ puggalaṁ ājānāmi||
avinipāta-dhammaṁ niyataṁ sambodhi-parāyaṇ" ti.|| ||

Evaṁ vutte bhante, Godhā Sakko maṁ etad avoca:|| ||

'Āgamehi tvaṁ Mahānāma!|| ||

Āgamehi tvaṁ Mahānāma!|| ||

Bhagavāva etaṁ jāneyya etehi dhammehi samannāgataṁ vā asamannāgataṁ vā' ti.|| ||

[374] Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya ekato assa Bhagavā,||
ekato bhikkhu-saṅgho ca||
yen'eva Bhagavā ten'evāhaṁ assaṁ.|| ||

Evaṁ pasannaṁ maṁ bhante, Bhagavā dhāretu.|| ||

Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya||
ekato assa Bhagavā||
ekato bhikkhu-saṅgho bhikkhunī-saṅgho ca,||
yen'eva Bhagavā ten'evāhaṁ assaṁ.|| ||

Evaṁ pasannaṁ maṁ bhante, Bhagavā dhāretu.|| ||

Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya||
ekato assa Bhagavā||
ekato bhikkhu-saṅgho bhikkhunī-saṅgho upāsakā ca,||
yen'eva Bhagavā ten'evāhaṁ assaṇ.|| ||

Evaṁ pasannaṁ maṁ bhante, Bhagavā dhāretu.|| ||

Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya||
ekato assa Bhagavā||
ekato bhikkhu-saṅgho bhikkhunī-saṅgho upāsakā upāsikāyo ca,||
yen'eva Bhagavā ten'evāhaṁ assaṇ.|| ||

Evaṁ pasannaṁ maṁ bhante, Bhagavā dhāretu.|| ||

Idha bhante, koci'd'eva dhamma-samuppādo uppajjeyya||
ekato assa Bhagavā||
ekato bhikkhu-saṅgho ekato bhikkhunī-saṅgho upāsakā upāsikāyo sādavako ca,||
loko sa-Mārako||
sabrahmako||
sa-s-samaṇa-brāhmaṇī-pajā||
sadeva-manussā||
yen'eva Bhagavā ten'evāhaṁ assaṇ.|| ||

Evaṁ pasannaṁ maṁ bhante, Bhagavā dhāretū" ti.|| ||

"Evaṁ vādī tvaṁ Godhe, Mahānāmaṁ sakkaṁ||
kiṁ vadesī" ti?|| ||

"Evaṁ vādāhaṁ bhante, Mahānāma sakkaṁ||
na kiñci vadāmi aññatra kalyāṇā||
aññatra kusalā" ti.|| ||

 


Contact:
E-mail
Copyright Statement