Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 25

Dutiya Sarakāni or Saraṇāni Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[378]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||

Tena kho panasamayena Sarakāni Sakko||
kāla-kato hoti||
so Bhagavatā vyākato Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo ti.|| ||

Tatra sudaṁ sambahulā Sakkā||
saṅgamma samāgamma ujjhāyanti,||
khīyanti,||
vipācenti:|| ||

'Acchariyaṁ vata bho||
abbhutaṁ vata bho,||
ettha dāni ko na Sotāpanno bhavissati.|| ||

Yatra hi nāma Sarakāni Sakko kāla-kato||
so Bhagavatā vyākato||
"Sotāpanno avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo" ti.|| ||

Sarakāni Sakko sikkhāya aparipūrakārī ahosi!' ti" ti.|| ||

Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||

"Idha bhante, Sarakāni Sakko kāla-kato||
so Bhagavatā vyākato||
'Sotāpanno avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo' ti.|| ||

Tatra sudaṁ bhante,||
sambahulā Sakkā saṅgamma samāgamma ujjhāyanti||
khīyanti||
vipācenti:|| ||

'Acchariyaṁ vata bho||
abbhutaṁ vata bho,||
ettha dāni ko na Sotāpanno bhavissati.|| ||

Yatra hi nāma Sarakāni Sakko kāla-kato||
so Bhagavatā vyākato Sotāpanno||
avinipāta-dhammo||
niyato||
sambodhi-parāyaṇo ti.|| ||

Sarakāni Sakko sikkhāya aparipūrakārī ahosi!'" ti.|| ||

"Yo so Mahānāma, dīgha-rattaṁ upāsako||
Buddhaṁ saraṇaṁ gato,||
dhammaṁ saraṇaṁ gato,||
Saṅghaṁ saraṇaṁ gato||
so kathaṁ vinipātaṁ gaccheyya.|| ||

Yaṁ hi taṁ Mahānāma, sammāva-damāno vadeyya,||
'dīgha-rattaṁ upāsako||
Buddhaṁ saraṇaṁ gato,||
dhammaṁ saraṇaṁ gato,||
Saṅghaṁ saraṇaṁ gato' ti;||
Sarakāniṁ-Sakkaṁ sammā vadamāno vadeyya.|| ||

Sarakāni Mahānāma, Sakko dīgha-rattaṁ upāsako||
Buddhaṁ saraṇaṁ gato,||
dhammaṁ saraṇaṁ gato,||
Saṅghaṁ saraṇaṁ gato.|| ||

So kathaṁ vinipātaṁ gaccheyya?|| ||

 

§

 

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So āsavānaṁ khayā anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā antarā parinibbāyī hoti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā upahacca parinibbāyī hoti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā sa-saṅkhāra-parinibbāyī hoti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe ekatagato hoti abhi-p-pasanno:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Hāsupañño javanapañño vimuttiyā ca samannāgato.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā uddhaṁ-soto hoti akaṇiṭṭhagāmī.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Hāsupañño javanapañño||
na ca vimuttiyā samannāgato.|| ||

So pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ||
parikkhayā opapātiko hoti||
tattha parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Na hāsupañño||
na javanapañño||
na ca vimuttiyā samannāgato.|| ||

So tiṇṇaṁ saṁyojanānaṁ parikkhayā||
rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī hoti||
sakid eva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.|| ||

Ayam pi kho Mahānāma, [379] puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha Mahānāma, ekacco puggalo||
Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Na hāsupañño||
na javanapañño||
na ca vimuttiyā samannāgato.|| ||

So tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno hoti||
avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha pana Mahānāma ekacco puggalo||
na h'eva kho Buddhe avecca pasādena samannāgato hoti::|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Na Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Na Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti."|| ||

Na hāsupañño||
na javanapañño||
na ca vimuttiyā samannāgato||
api c'assa ime dhammā honti||
saddh'indriyaṁ||
viriyindrayaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||

Tathāgata-p-paveditā c'assa dhammā||
paññāya||
mattaso nijjhānaṁ khamanti.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Idha pana Mahānāma ekacco puggalo||
na h'eva kho Buddhe avecca pasādena samannāgato hoti::|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Na Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Na Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti."|| ||

Na hāsupañño||
na javanapañño||
na ca vimuttiyā samannāgato,||
api c'assa ime dhammā honti||
saddh'indriyaṁ||
viriyindrayaṁ||
sat'indriyaṁ||
samādh'indriyaṁ||
paññ'indriyaṁ.|| ||

Tathāgate c'assa||
saddhāmattaṁ hoti,||
pemamattaṁ.|| ||

Ayam pi kho Mahānāma, puggalo parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya-duggati-vinipātā.|| ||

Seyyathā pi Mahānāma, dukkhettaṁ||
dubbhūmiṁ||
avihatakhāṇukaṁ bījāni||
c'assu khaṇḍāni||
pūtīni||
vāt'ātapahatāni||
asārādāni||
asukha-sayitāni,||
devo ca na sammādhāraṁ anuppaveccheyya.|| ||

Api nu tāni bījāni vuddhiṁ||
virūḷahiṁ||
vepullaṁ||
āpajjeyyun" ti?|| ||

"No h'etaṁ bhante."|| ||

"Evam eva kho Mahānāma, idha dhammo durakkhāto hoti||
duppavedito||
aniyyāniko||
anupasamasaṁvaṭṭaniko||
a-Sammā-Sambuddhappavedito.|| ||

Idam ahaṁ dukkhettasmiṁ vadāmi.|| ||

[380] Tasmiñ ca dhamme sāvako viharati Dhammānudhamma-paṭipanno||
sāmīci-paṭipanno||
anuDhamma-cārī.|| ||

Idam ahaṁ dubbījasmiṁ vadāmi.|| ||

Seyyathā pi Mahānāma, sukhettaṁ||
subhumiṁ||
suvihatakhāṇukaṁ bījāni c'assu akhaṇḍāni||
apūtīni||
āvāt'ātapahatāni||
sārādāni||
sukha-sayitāni,||
devo ca sammā dhāraṁ anuppaveccheyya.|| ||

Api nu tāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyun" ti?|| ||

"Evaṁ bhante"|| ||

"Evam eva kho Mahānāma,||
idha dhammo svākkhāto hoti||
suppavedito||
niyyāniko||
upasamasaṁvaṭṭaniko||
Sammā Sambuddhappavedito.|| ||

Idam ahaṁ sukhettasmiṁ vadāmi.|| ||

Tasmiñ ca dhamme sāvako viharati Dhammānudhamma-paṭipanno||
sāmīci-paṭipanno||
anuDhamma-cārī.|| ||

Idam ahaṁ subījasmiṁ vadāmi.|| ||

Kimaṅga pana Sarakāniṁ Sakkaṁ.|| ||

Sarakāni Mahānāma Sakko māraṇakāle sikkhāya paripūra-kāri ahosī" ti.|| ||

 


Contact:
E-mail
Copyright Statement