Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
3. Saraṇāni (or Sarakāni) Vagga

Sutta 26

Paṭhama Dussilya or Anāthapiṇḍika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[380]

[1][pts][than] Evam me sutaṁ:

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

Atha kho Anāthapiṇḍiko gahapati aññataraṁ purisaṇ āmantesi:|| ||

"Ehi tvaṁ ambho purisa, yen'āyasmā Sāriputto ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vanda:|| ||

'Anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷha-gilāko, so āyasmato Sāriputtassa pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi:|| ||

'Sādhu kira bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten'upasaṅkamatu anukampaṁ upādāyā'" ti.|| ||

[381] "Evaṁ bhante" ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭi-s-sutvā yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Sāriputtaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so puriso āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Anāthapiṇḍiko bhante, gahapati ābādhiko hoti dukkhito bāḷhagipāno.|| ||

So āyasmato Sāriputtassa pāde sirasā vandati, evañ ca vadeti:|| ||

'sādhukira bhante, āyasmā Sāriputto yena aṇāthapiṇḍikassa gahapatissa nivesanaṁ ten'upasaṅkamatu anukampaṁ upādāyā' ti.|| ||

Adhivāsesi kho āyasmā Sāriputto tuṇhī-bhāvena.|| ||

Atha kho āyasmā Sāriputto pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya āyasmatā Ānandena, pacjāsamaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho āyasmā Sāriputto Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||

"Kacci te gahapati, khamanīyaṁ kacci yāpanīyaṁ kacci dukkhā vedanā paṭi-k-kamanti no abhi-k-kamanti?|| ||

Paṭikkamosānaṁ paññāyati no abhi-k-kamo" ti?|| ||

"Na me bhante, khamanīyaṁ na yāpanīyaṁ bāḷhā me dukkhā vedanā abhi-k-kamanti no paṭi-k-kamanti abhi-k-kam'osānaṁ paññāyati no paṭikkamo" ti.|| ||

Yathā-rūpena ca kho gahapati, Buddhe appasādena samannāgato a-s-sutavā puthujjano kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Tathārūpo te Buddhe appasādo n'atthi.|| ||

Atthi ca kho te gahapati, Buddhe aveccappasādo:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Tañ ca pana te Buddhe avecca-p-pasādaṁ attani samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

Yathā-rūpena kho gahapati, dhamme appasādena samannāgato a-s-sutavā puthujjano kāyassa bhedā param māraṇā [382] apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati, tathā-rūpo te dhamme appasādo n'atthi atthi ca kho te gahapati, dhamme aveccappasādo:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Tañ ca pana te dhamme avecca-p-pasādaṁ attani samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

Yathā-rūpena kho gahapati, saṅghe appasādena samannāgato a-s-sutavā puthujjano kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati, tathā-rūpo te saṅghe appasādo n'atthi.|| ||

Atthi ca kho te gahapati, saṅghe aveccappasādo:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Tañ ca pana te saṅghe avecca-p-pasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambhayyuṁ.|| ||

Yathā-rūpena kho gahapati, du-s-sīlyena samannāgato a-s-sutavā puthujjano kāyassa bhedā param māraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati, tathā-rūpaṁ te du-s-sīlyaṁ n'atthi.|| ||

Atthi ca kho te gahapati ariya-kantāni sīlāni||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi.|| ||

Tāni ca pana te ariya-kantāni sīlāni attani samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

 

§

 

Yathā-rūpāya kho gahapati,||
micchā-diṭṭhiyā samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-diṭṭhi n'atthi.|| ||

Atthi ca kho te gahapati, sammā-diṭṭhi.|| ||

Tañ ca pana te sammā-diṭṭhiṁ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

Yathā-rūpāna kho gahapati,||
micchā-saṅkappena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-saṅkappo n'atthi.|| ||

Atthi ca kho te gahapati, sammā-diṭṭhi.|| ||

Tañ ca pana te sammā-saṅkappo attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

[383] Yathā-rūpāya kho gahapati,||
micchā-vācāya samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-vācā n'atthi.|| ||

Atthi ca kho te gahapati, sammā-vācā.|| ||

Tañ ca pana te sammā-vācaṁ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

Yathā-rūpena kho gahapati, micchā-kammantena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-kammanto n'atthi.|| ||

Atthi ca kho te gahapati, sammā-kammanto.|| ||

Tañ ca pana te sammā-kammantaṁ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

Yathā-rūpena kho gahapati, micchā-ājīvena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-ājīvo n'atthi.|| ||

Atthi ca kho te gahapati, sammā-ājīvo.|| ||

Tañ ca pana te sammā-ājīvaṁ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

Yathā-rūpena kho gahapati, micchā-vāyāmena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-vāyāmo n'atthi.|| ||

Atthi ca kho te gahapati, sammā-vāyāmo.|| ||

Tañ ca pana te sammā-vāyāmaṁ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

Yathā-rūpena kho gahapati, micchā-satiyā samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-sati n'atthi.|| ||

Atthi ca kho te gahapati, sammā-sati.|| ||

Tañ ca pana te sammā-satiṁ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

Yathā-rūpena kho gahapati, micchā-samādhinā samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-samādhi n'atthi.|| ||

Atthi ca kho te gahapati, sammā-samādhi.|| ||

Tañ ca pana te sammā-samādhiṁ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

[384] Yathā-rūpena kho gahapati, micchā-ñāṇena samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-ñāṇaṁ n'atthi.|| ||

Atthi ca kho te gahapati, sammā-ñāṇaṁ.|| ||

Tañ ca pana te sammā-ñāṇaṁ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ.|| ||

Yathā-rūpāya kho gahapati, micchā-vimuttiyā samannāgato a-s-sutavā puthujjano||
kāyassa bhedā||
param māraṇā||
apāyaṁ||
duggatiṁ||
vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Tathārūpā te micchā-vimutti n'atthi.|| ||

Atthi ca kho te gahapati, sammā-vimutti.|| ||

Tañ ca pana te sammā-vimuttiṁ attani||
samanupassato ṭhānaso vedanā paṭipassam-bheyyuṁ" ti.|| ||

Atha kho Anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭipassam-bhiṁsu.|| ||

Atha kho Anāthapiṇḍiko gahapati āyasmantaṁ Sāriputtaṁ āyasmantañ ca Ānandaṁ saken'eva thālipākena parivisi.|| ||

Atha kho Anāthapiṇḍiko gahapati,||
āyasmantaṁ Sāriputtaṁ bhuttāviṁ onīta-patta-pāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ āyasmā Sāriputto imāhi gāthāhi anumodi:|| ||

"Yassa saddhā Tathāgate. Acalā suppati-ṭ-ṭhitā.||
Sīlañ ca yassa kalyāṇaṁ. Ariya-kantaṁ pasaṇsitaṁ.||
Saṅghe pasādo yass'atthi. Ujubhūtañ ca dassanaṁ.||
Adaliddo ti taṁ āhu. Amoghaṁ tassa jīvitaṁ.||
Tasmā saddhañ ca sīlañ ca. Pasādaṁ Dhamma-dassanaṁ.||
Anuyuñjetha medhāvī. Saraṁ Buddhāna-sāsanan" ti.|| ||

Atha kho āyasmā Sāriputto Anāthapiṇḍikaṁ gahapatiṁ imāhi gāthāhi anumo-ditvā uṭṭhāy āsanā pakkami.|| ||

[385] Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

"Handa kuto nu tvaṁ Ānanda, āgacchasi divādivassā" ti?|| ||

"Āyasmatā bhante, Sāriputtena Anāthapiṇḍiko gahapati||
iminā ca iminā ca ovādena ovadito" ti.|| ||

"Paṇḍito Ānanda,||
Sāriputto mahā-pañño Ānanda,||
Sāriputto, yatra hi nāma cattāri sot'āpattiyaṅgāni dasahi ākārehi vibhajissatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement